ramraksha lyrics in marathi

Cynthia-G-Toups

By Cynthia-G-Toups

ramraksha stotra lyrics in marathi

॥ श्रीरामरक्षास्तोत्रम् ॥ 

श्रीगणेशायनम: । 

अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य । 

बुधकौशिक ऋषि: । 

श्रीसीतारामचंद्रोदेवता । 

अनुष्टुप् छन्द: । 

सीता शक्ति: । 

श्रीमद्हनुमान् कीलकम् । 

श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥ 

॥ अथ ध्यानम् ॥ 

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्दद्पद्मासनस्थं । 

पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ॥ 

वामाङ्कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं । 

नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम् ॥ 

॥ इति ध्यानम् ॥ 

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । 

एकैकमक्षरं पुंसां महापातकनाशनम् ॥१॥ 

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । 

जानकीलक्ष्मणॊपेतं जटामुकुटमण्डितम् ॥२॥ 

सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम् । 

स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥३॥ 

रामरक्षां पठॆत्प्राज्ञ: पापघ्नीं सर्वकामदाम् । 

शिरो मे राघव: पातु भालं दशरथात्मज: ॥४॥ 

कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती । 

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ॥५॥ 

जिव्हां विद्दानिधि: पातु कण्ठं भरतवंदित: । 

स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ॥६॥ 

करौ सीतापति: पातु हृदयं जामदग्न्यजित् । 

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ॥७॥ 

सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु: । 

ऊरू रघुत्तम: पातु रक्ष:कुलविनाशकृत् ॥८॥ 

जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तक: । 

पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु: ॥९॥ 

एतां रामबलोपेतां रक्षां य: सुकृती पठॆत् । 

स चिरायु: सुखी पुत्री विजयी विनयी भवेत् ॥१०॥ 

पातालभूतलव्योम चारिणश्छद्मचारिण: । 

न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि: ॥११॥ 

रामेति रामभद्रेति रामचंद्रेति वा स्मरन् । 

नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति ॥१२॥ 

जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् । 

य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्द्दय: ॥१३॥ 

वज्रपंजरनामेदं यो रामकवचं स्मरेत् । 

अव्याहताज्ञ: सर्वत्र लभते जयमंगलम् ॥१४॥ 

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हर: । 

तथा लिखितवान् प्रात: प्रबुद्धो बुधकौशिक: ॥१५॥ 

आराम: कल्पवृक्षाणां विराम: सकलापदाम् । 

अभिरामस्त्रिलोकानां राम: श्रीमान् स न: प्रभु: ॥१६॥ 

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । 

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥ 

फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । 

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥ 

See also  Tune of "Bol Na Aunty Aau Kya Lyrics- Aunty Ki Ghanti "

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् । 

रक्ष:कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ॥१९॥ 

आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषङ्ग सङिगनौ । 

रक्षणाय मम रामलक्ष्मणा वग्रत: पथि सदैव गच्छताम् ॥२०॥ 

संनद्ध: कवची खड्गी चापबाणधरो युवा । 

गच्छन्मनोरथोSस्माकं राम: पातु सलक्ष्मण: ॥२१॥ 

रामो दाशरथि: शूरो लक्ष्मणानुचरो बली । 

काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघुत्तम: ॥२२॥ 

वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: । 

जानकीवल्लभ: श्रीमानप्रमेय पराक्रम: ॥२३॥ 

इत्येतानि जपन्नित्यं मद्भक्त: श्रद्धयान्वित: । 

अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशय: ॥२४॥ 

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् । 

स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर: ॥२५॥ 

रामं लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुंदरम् । 

काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् । 

राजेन्द्रं सत्यसंधं दशरथनयं श्यामलं शान्तमूर्तिम् । 

वन्दे लोकभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२६॥ 

रामाय रामभद्राय रामचंद्राय वेधसे । 

रघुनाथाय नाथाय सीताया: पतये नम: ॥२७॥ 

श्रीराम राम रघुनन्दन राम राम । 

श्रीराम राम भरताग्रज राम राम । 

श्रीराम राम रणकर्कश राम राम । 

श्रीराम राम शरणं भव राम राम ॥२८॥ 

श्रीरामचन्द्रचरणौ मनसा स्मरामि । 

श्रीरामचन्द्रचरणौ वचसा गृणामि । 

श्रीरामचन्द्रचरणौ शिरसा नमामि । 

श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥ 

माता रामो मत्पिता रामचंन्द्र: । 

स्वामी रामो मत्सखा रामचंद्र: । 

सर्वस्वं मे रामचन्द्रो दयालु । 

नान्यं जाने नैव जाने न जाने ॥३०॥ 

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा । 

पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम् ॥३१॥ 

लोकाभिरामं रनरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् । 

कारुण्यरूपं करुणाकरंतं श्रीरामचंद्रं शरणं प्रपद्ये ॥३२॥ 

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । 

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३३॥ 

कूजन्तं रामरामेति मधुरं मधुराक्षरम् । 

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥ 

आपदामपहर्तारं दातारं सर्वसंपदाम् । 

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥३५॥ 

भर्जनं भवबीजानामर्जनं सुखसंपदाम् । 

तर्जनं यमदूतानां रामरामेति गर्जनम् ॥३६॥ 

रामो राजमणि: सदा विजयते रामं रमेशं भजे । 

रामेणाभिहता निशाचरचमू रामाय तस्मै नम: । 

See also  mujhse pehli si mohabbat lyrics

रामान्नास्ति परायणं परतरं रामस्य दासोSस्म्यहम् । 

रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ॥३७॥ 

राम रामेति रामेति रमे रामे मनोरमे । 

सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥ 

इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् ॥ 

॥ श्री सीतारामचंद्रार्पणमस्तु ॥

 

Ram raksha stotra Credits :

Song Title: Ram raksha stotra

Singer: Bhudha Kaushik (valmiki)

Lyrics: Bhudha Kaushik (valmiki) Language: Marathi, Sanskrit

 

Ram raksha stotra Lyrics FAQ-

Who wrote Ram raksha stotra?

Ram raksha stotra is written by sage Budhakaushik (Valmiki).

 

Who Singer’s ramraksha lyrics in marathi ?

Bhudha Kaushik (valmiki)

 

What is the angle of Budhakaushik (Valmiki)?

Budhkaushik (Valmiki) was a saint and he wrote Ram raksha stotra lyrics in marathi sanskrit language.

 

Leave a Comment