bhagavad gita lyrics in english

Cynthia-G-Toups

By Cynthia-G-Toups

Shrimad Bhagavad Geeta in English:

shreemadbhagavadgeetaa
॥ om shree paramaatmane namah’ ॥
॥ atha shreemadbhagavadgeetaa ॥

atha prathamo’dhyaayah’ । arjunavishaadayogah’
dhri’taraasht’ra uvaacha ।

dharmakshetre kurukshetre samavetaa yuyutsavah’ ।
maamakaah’ paand’avaashchaiva kimakurvata sanjaya ॥ 1-1 ॥

sanjaya uvaacha ।

dri’sht’vaa tu paand’avaaneekam vyood’ham duryodhanastadaa ।
aachaaryamupasangamya raajaa vachanamabraveet ॥ 1-2 ॥

pashyaitaam paand’uputraanaamaachaarya mahateem chamoom ।
vyood’haam drupadaputrena tava shishyena dheemataa ॥ 1-3 ॥

atra shooraa maheshvaasaa bheemaarjunasamaa yudhi ।
yuyudhaano viraat’ashcha drupadashcha mahaarathah’ ॥ 1-4 ॥

dhri’sht’aketushchekitaanah’ kaashiraajashcha veeryavaan ।
purujitkuntibhojashcha shaibyashcha narapungavah’ ॥ 1-5 ॥

yudhaamanyushcha vikraanta uttamaujaashcha veeryavaan ।
saubhadro draupadeyaashcha sarva eva mahaarathaah’ ॥ 1-6 ॥

asmaakam tu vishisht’aa ye taannibodha dvijottama ।
naayakaa mama sainyasya sanjnyaartham taanbraveemi te ॥ 1-7 ॥

bhavaanbheeshmashcha karnashcha kri’pashcha samitinjayah’ ।
ashvatthaamaa vikarnashcha saumadattistathaiva cha ॥ 1-8 ॥

anye cha bahavah’ shooraa madarthe tyaktajeevitaah’ ।
naanaashastrapraharanaah’ sarve yuddhavishaaradaah’ ॥ 1-9 ॥

aparyaaptam tadasmaakam balam bheeshmaabhirakshitam ।
paryaaptam tvidameteshaam balam bheemaabhirakshitam ॥ 1-10 ॥

ayaneshu cha sarveshu yathaabhaagamavasthitaah’ ।
bheeshmamevaabhirakshantu bhavantah’ sarva eva hi ॥ 1-11 ॥

tasya sanjanayanharsham kuruvri’ddhah’ pitaamahah’ ।
simhanaadam vinadyochchaih’ shankham dadhmau prataapavaan ॥ 1-12 ॥

tatah’ shankhaashcha bheryashcha panavaanakagomukhaah’ ।
sahasaivaabhyahanyanta sa shabdastumulo’bhavat ॥ 1-13 ॥

tatah’ shvetairhayairyukte mahati syandane sthitau ।
maadhavah’ paand’avashchaiva divyau shankhau pradadhmatuh’ ॥ 1-14 ॥

paanchajanyam hri’sheekesho devadattam dhananjayah’ ।
paund’ram dadhmau mahaashankham bheemakarmaa vri’kodarah’ ॥ 1-15 ॥

anantavijayam raajaa kunteeputro yudhisht’hirah’ ।
nakulah’ sahadevashcha sughoshamanipushpakau ॥ 1-16 ॥

kaashyashcha parameshvaasah’ shikhand’ee cha mahaarathah’ ।
dhri’sht’adyumno viraat’ashcha saatyakishchaaparaajitah’ ॥ 1-17 ॥

drupado draupadeyaashcha sarvashah’ pri’thiveepate ।
saubhadrashcha mahaabaahuh’ shankhaandadhmuh’ pri’thakpri’thak ॥ 1-18 ॥

sa ghosho dhaartaraasht’raanaam hri’dayaani vyadaarayat ।
nabhashcha pri’thiveem chaiva tumulo’bhyanunaadayan ॥ 1-19 ॥ orlo vyanu

atha vyavasthitaandri’sht’vaa dhaartaraasht’raan kapidhvajah’ ।
pravri’tte shastrasampaate dhanurudyamya paand’avah’ ॥ 1-20 ॥

hri’sheekesham tadaa vaakyamidamaaha maheepate ।

arjuna uvaacha ।

senayorubhayormadhye ratham sthaapaya me’chyuta ॥ 1-21 ॥

yaavadetaannireekshe’ham yoddhukaamaanavasthitaan ।
kairmayaa saha yoddhavyamasmin ranasamudyame ॥ 1-22 ॥

yotsyamaanaanavekshe’ham ya ete’tra samaagataah’ ।
dhaartaraasht’rasya durbuddheryuddhe priyachikeershavah’ ॥ 1-23 ॥

sanjaya uvaacha ।

evamukto hri’sheekesho gud’aakeshena bhaarata ।
senayorubhayormadhye sthaapayitvaa rathottamam ॥ 1-24 ॥

bheeshmadronapramukhatah’ sarveshaam cha maheekshitaam ।
uvaacha paartha pashyaitaansamavetaankurooniti ॥ 1-25 ॥

tatraapashyatsthitaanpaarthah’ pitree’natha pitaamahaan ।
aachaaryaanmaatulaanbhraatree’nputraanpautraansakheemstathaa ॥ 1-26 ॥

shvashuraansuhri’dashchaiva senayorubhayorapi ।
taansameekshya sa kaunteyah’ sarvaanbandhoonavasthitaan ॥ 1-27 ॥

kri’payaa parayaavisht’o visheedannidamabraveet ।

arjuna uvaacha ।

dri’sht’vemam svajanam kri’shna yuyutsum samupasthitam ॥ 1-28 ॥

seedanti mama gaatraani mukham cha parishushyati ।
vepathushcha shareere me romaharshashcha jaayate ॥ 1-29 ॥

gaand’eevam sramsate hastaattvakchaiva paridahyate ।
na cha shaknomyavasthaatum bhramateeva cha me manah’ ॥ 1-30 ॥

nimittaani cha pashyaami vipareetaani keshava ।
na cha shreyo’nupashyaami hatvaa svajanamaahave ॥ 1-31 ॥

na kaankshe vijayam kri’shna na cha raajyam sukhaani cha ।
kim no raajyena govinda kim bhogairjeevitena vaa ॥ 1-32 ॥

yeshaamarthe kaankshitam no raajyam bhogaah’ sukhaani cha ।
ta ime’vasthitaa yuddhe praanaamstyaktvaa dhanaani cha ॥ 1-33 ॥

aachaaryaah’ pitarah’ putraastathaiva cha pitaamahaah’ ।
maatulaah’ shvashuraah’ pautraah’ shyaalaah’ sambandhinastathaa ॥ 1-34 ॥

etaanna hantumichchhaami ghnato’pi madhusoodana ।
api trailokyaraajyasya hetoh’ kim nu maheekri’te ॥ 1-35 ॥

nihatya dhaartaraasht’raannah’ kaa preetih’ syaajjanaardana ।
paapamevaashrayedasmaanhatvaitaanaatataayinah’ ॥ 1-36 ॥

tasmaannaarhaa vayam hantum dhaartaraasht’raansvabaandhavaan ।
svajanam hi katham hatvaa sukhinah’ syaama maadhava ॥ 1-37 ॥

yadyapyete na pashyanti lobhopahatachetasah’ ।
kulakshayakri’tam dosham mitradrohe cha paatakam ॥ 1-38 ॥

katham na jnyeyamasmaabhih’ paapaadasmaannivartitum ।
kulakshayakri’tam dosham prapashyadbhirjanaardana ॥ 1-39 ॥

kulakshaye pranashyanti kuladharmaah’ sanaatanaah’ ।
dharme nasht’e kulam kri’tsnamadharmo’bhibhavatyuta ॥ 1-40 ॥

adharmaabhibhavaatkri’shna pradushyanti kulastriyah’ ।
streeshu dusht’aasu vaarshneya jaayate varnasankarah’ ॥ 1-41 ॥

sankaro narakaayaiva kulaghnaanaam kulasya cha ।
patanti pitaro hyeshaam luptapind’odakakriyaah’ ॥ 1-42 ॥

doshairetaih’ kulaghnaanaam varnasankarakaarakaih’ ।
utsaadyante jaatidharmaah’ kuladharmaashcha shaashvataah’ ॥ 1-43 ॥

utsannakuladharmaanaam manushyaanaam janaardana ।
narake niyatam vaaso bhavateetyanushushruma ॥ 1-44 ॥ornarake’niyatam

aho bata mahatpaapam kartum vyavasitaa vayam ।
yadraajyasukhalobhena hantum svajanamudyataah’ ॥ 1-45 ॥

yadi maamaprateekaaramashastram shastrapaanayah’ ।
dhaartaraasht’raa rane hanyustanme kshemataram bhavet ॥ 1-46 ॥

sanjaya uvaacha ।

evamuktvaarjunah’ sankhye rathopastha upaavishat ।
visri’jya sasharam chaapam shokasamvignamaanasah’ ॥ 1-47 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishatsu
brahmavidyaayaam yogashaastre shreekri’shnaarjunasamvaade
arjunavishaadayogo naama prathamo’dhyaayah’ ॥ 1 ॥

atha dviteeyo’dhyaayah’ । saankhyayogah’
sanjaya uvaacha ।

tam tathaa kri’payaavisht’amashrupoornaakulekshanam ।
visheedantamidam vaakyamuvaacha madhusoodanah’ ॥ 2-1 ॥

shreebhagavaanuvaacha ।

kutastvaa kashmalamidam vishame samupasthitam ।
anaaryajusht’amasvargyamakeertikaramarjuna ॥ 2-2 ॥

klaibyam maa sma gamah’ paartha naitattvayyupapadyate ।
kshudram hri’dayadaurbalyam tyaktvottisht’ha parantapa ॥ 2-3 ॥

arjuna uvaacha ।

katham bheeshmamaham sankhye dronam cha madhusoodana ।
ishubhih’ pratiyotsyaami poojaarhaavarisoodana ॥ 2-4 ॥

guroonahatvaa hi mahaanubhaavaan
shreyo bhoktum bhaikshyamapeeha loke ।
hatvaarthakaamaamstu guroonihaiva
bhunjeeya bhogaan rudhirapradigdhaan ॥ 2-5 ॥

na chaitadvidmah’ kataranno gareeyo
yadvaa jayema yadi vaa no jayeyuh’ ।
yaaneva hatvaa na jijeevishaama-
ste’vasthitaah’ pramukhe dhaartaraasht’raah’ ॥ 2-6 ॥

kaarpanyadoshopahatasvabhaavah’
pri’chchhaami tvaam dharmasammood’hachetaah’ ।
yachchhreyah’ syaannishchitam broohi tanme
shishyaste’ham shaadhi maam tvaam prapannam ॥ 2-7 ॥

na hi prapashyaami mamaapanudyaad
yachchhokamuchchhoshanamindriyaanaam ।
avaapya bhoomaavasapatnamri’ddham
raajyam suraanaamapi chaadhipatyam ॥ 2-8 ॥

sanjaya uvaacha ।

evamuktvaa hri’sheekesham gud’aakeshah’ parantapa ।
na yotsya iti govindamuktvaa tooshneem babhoova ha ॥ 2-9 ॥

tamuvaacha hri’sheekeshah’ prahasanniva bhaarata ।
senayorubhayormadhye visheedantamidam vachah’ ॥ 2-10 ॥

shreebhagavaanuvaacha ।

ashochyaananvashochastvam prajnyaavaadaamshcha bhaashase ।
gataasoonagataasoomshcha naanushochanti pand’itaah’ ॥ 2-11 ॥

na tvevaaham jaatu naasam na tvam neme janaadhipaah’ ।
na chaiva na bhavishyaamah’ sarve vayamatah’ param ॥ 2-12 ॥

dehino’sminyathaa dehe kaumaaram yauvanam jaraa ।
tathaa dehaantarapraaptirdheerastatra na muhyati ॥ 2-13 ॥

maatraasparshaastu kaunteya sheetoshnasukhaduh’khadaah’ ।
aagamaapaayino’nityaastaamstitikshasva bhaarata ॥ 2-14 ॥

yam hi na vyathayantyete purusham purusharshabha ।
samaduh’khasukham dheeram so’mri’tatvaaya kalpate ॥ 2-15 ॥

naasato vidyate bhaavo naabhaavo vidyate satah’ ।
ubhayorapi dri’sht’o’ntastvanayostattvadarshibhih’ ॥ 2-16 ॥

avinaashi tu tadviddhi yena sarvamidam tatam ।
vinaashamavyayasyaasya na kashchitkartumarhati ॥ 2-17 ॥

antavanta ime dehaa nityasyoktaah’ shareerinah’ ।
anaashino’prameyasya tasmaadyudhyasva bhaarata ॥ 2-18 ॥

ya enam vetti hantaaram yashchainam manyate hatam ।
ubhau tau na vijaaneeto naayam hanti na hanyate ॥ 2-19 ॥

na jaayate mriyate vaa kadaachin
naayam bhootvaa bhavitaa vaa na bhooyah’ ।
ajo nityah’ shaashvato’yam puraano
na hanyate hanyamaane shareere ॥ 2-20 ॥

vedaavinaashinam nityam ya enamajamavyayam ।
katham sa purushah’ paartha kam ghaatayati hanti kam ॥ 2-21 ॥

vaasaamsi jeernaani yathaa vihaaya
navaani gri’hnaati naro’paraani ।
tathaa shareeraani vihaaya jeernaa-
nyanyaani samyaati navaani dehee ॥ 2-22 ॥

nainam chhindanti shastraani nainam dahati paavakah’ ।
na chainam kledayantyaapo na shoshayati maarutah’ ॥ 2-23 ॥

achchhedyo’yamadaahyo’yamakledyo’shoshya eva cha ।
nityah’ sarvagatah’ sthaanurachalo’yam sanaatanah’ ॥ 2-24 ॥

avyakto’yamachintyo’yamavikaaryo’yamuchyate ।
tasmaadevam viditvainam naanushochitumarhasi ॥ 2-25 ॥

atha chainam nityajaatam nityam vaa manyase mri’tam ।
tathaapi tvam mahaabaaho naivam shochitumarhasi ॥ 2-26 ॥

yaatasya hi dhruvo mri’tyurdhruvam janma mri’tasya cha ।
tasmaadaparihaarye’rthe na tvam shochitumarhasi ॥ 2-27 ॥

avyaktaadeeni bhootaani vyaktamadhyaani bhaarata ।
avyaktanidhanaanyeva tatra kaa paridevanaa ॥ 2-28 ॥

aashcharyavatpashyati kashchidena-
maashcharyavadvadati tathaiva chaanyah’ ।
aashcharyavachchainamanyah’ shri’noti
shrutvaapyenam veda na chaiva kashchit ॥ 2-29 ॥

dehee nityamavadhyo’yam dehe sarvasya bhaarata ।
tasmaatsarvaani bhootaani na tvam shochitumarhasi ॥ 2-30 ॥

svadharmamapi chaavekshya na vikampitumarhasi ।
dharmyaaddhi yuddhaachchhreyo’nyatkshatriyasya na vidyate ॥ 2-31 ॥

yadri’chchhayaa chopapannam svargadvaaramapaavri’tam ।
sukhinah’ kshatriyaah’ paartha labhante yuddhameedri’sham ॥ 2-32 ॥

atha chettvamimam dharmyam sangraamam na karishyasi ।
tatah’ svadharmam keertim cha hitvaa paapamavaapsyasi ॥ 2-33 ॥

akeertim chaapi bhootaani kathayishyanti te’vyayaam ।
sambhaavitasya chaakeertirmaranaadatirichyate ॥ 2-34 ॥

bhayaadranaaduparatam mamsyante tvaam mahaarathaah’ ।
yeshaam cha tvam bahumato bhootvaa yaasyasi laaghavam ॥ 2-35 ॥

avaachyavaadaamshcha bahoonvadishyanti tavaahitaah’ ।
nindantastava saamarthyam tato duh’khataram nu kim ॥ 2-36 ॥

hato vaa praapsyasi svargam jitvaa vaa bhokshyase maheem ।
tasmaaduttisht’ha kaunteya yuddhaaya kri’tanishchayah’ ॥ 2-37 ॥

sukhaduh’khe same kri’tvaa laabhaalaabhau jayaajayau ।
tato yuddhaaya yujyasva naivam paapamavaapsyasi ॥ 2-38 ॥

eshaa te’bhihitaa saankhye buddhiryoge tvimaam shri’nu ।
buddhyaa yukto yayaa paartha karmabandham prahaasyasi ॥ 2-39 ॥

nehaabhikramanaasho’sti pratyavaayo na vidyate ।
svalpamapyasya dharmasya traayate mahato bhayaat ॥ 2-40 ॥

vyavasaayaatmikaa buddhirekeha kurunandana ।
bahushaakhaa hyanantaashcha buddhayo’vyavasaayinaam ॥ 2-41 ॥

yaamimaam pushpitaam vaacham pravadantyavipashchitah’ ।
vedavaadarataah’ paartha naanyadasteeti vaadinah’ ॥ 2-42 ॥

kaamaatmaanah’ svargaparaa janmakarmaphalapradaam ।
kriyaavisheshabahulaam bhogaishvaryagatim prati ॥ 2-43 ॥

bhogaishvaryaprasaktaanaam tayaapahri’tachetasaam ।
vyavasaayaatmikaa buddhih’ samaadhau na vidheeyate ॥ 2-44 ॥

traigunyavishayaa vedaa nistraigunyo bhavaarjuna ।
nirdvandvo nityasattvastho niryogakshema aatmavaan ॥ 2-45 ॥

yaavaanartha udapaane sarvatah’ samplutodake ।
taavaansarveshu vedeshu braahmanasya vijaanatah’ ॥ 2-46 ॥

karmanyevaadhikaaraste maa phaleshu kadaachana ।
maa karmaphalaheturbhoormaa te sango’stvakarmani ॥ 2-47 ॥

yogasthah’ kuru karmaani sangam tyaktvaa dhananjaya ।
siddhyasiddhyoh’ samo bhootvaa samatvam yoga uchyate ॥ 2-48 ॥

doorena hyavaram karma buddhiyogaaddhananjaya ।
buddhau sharanamanvichchha kri’panaah’ phalahetavah’ ॥ 2-49 ॥

buddhiyukto jahaateeha ubhe sukri’tadushkri’te ।
tasmaadyogaaya yujyasva yogah’ karmasu kaushalam ॥ 2-50 ॥

karmajam buddhiyuktaa hi phalam tyaktvaa maneeshinah’ ।
yanmabandhavinirmuktaah’ padam gachchhantyanaamayam ॥ 2-51 ॥

yadaa te mohakalilam buddhirvyatitarishyati ।
tadaa gantaasi nirvedam shrotavyasya shrutasya cha ॥ 2-52 ॥

shrutivipratipannaa te yadaa sthaasyati nishchalaa ।
samaadhaavachalaa buddhistadaa yogamavaapsyasi ॥ 2-53 ॥

arjuna uvaacha ।

sthitaprajnyasya kaa bhaashaa samaadhisthasya keshava ।
sthitadheeh’ kim prabhaasheta kimaaseeta vrajeta kim ॥ 2-54 ॥

shreebhagavaanuvaacha ।

prajahaati yadaa kaamaansarvaanpaartha manogataan ।
aatmanyevaatmanaa tusht’ah’ sthitaprajnyastadochyate ॥ 2-55 ॥

duh’kheshvanudvignamanaah’ sukheshu vigataspri’hah’ ।
veetaraagabhayakrodhah’ sthitadheermuniruchyate ॥ 2-56 ॥

yah’ sarvatraanabhisnehastattatpraapya shubhaashubham ।
naabhinandati na dvesht’i tasya prajnyaa pratisht’hitaa ॥ 2-57 ॥

yadaa samharate chaayam koormo’ngaaneeva sarvashah’ ।
indriyaaneendriyaarthebhyastasya prajnyaa pratisht’hitaa ॥ 2-58 ॥

vishayaa vinivartante niraahaarasya dehinah’ ।
rasavarjam raso’pyasya param dri’sht’vaa nivartate ॥ 2-59 ॥

yatato hyapi kaunteya purushasya vipashchitah’ ।
indriyaani pramaatheeni haranti prasabham manah’ ॥ 2-60 ॥

taani sarvaani samyamya yukta aaseeta matparah’ ।
vashe hi yasyendriyaani tasya prajnyaa pratisht’hitaa ॥ 2-61 ॥

dhyaayato vishayaanpumsah’ sangasteshoopajaayate ।
sangaatsanjaayate kaamah’ kaamaatkrodho’bhijaayate ॥ 2-62 ॥

krodhaadbhavati sammohah’ sammohaatsmri’tivibhramah’ ।
smri’tibhramshaad buddhinaasho buddhinaashaatpranashyati ॥ 2-63 ॥

raagadveshavimuktaistu vishayaanindriyaishcharan । orviyuktaistu
aatmavashyairvidheyaatmaa prasaadamadhigachchhati ॥ 2-64 ॥

prasaade sarvaduh’khaanaam haanirasyopajaayate ।
prasannachetaso hyaashu buddhih’ paryavatisht’hate ॥ 2-65 ॥

naasti buddhirayuktasya na chaayuktasya bhaavanaa ।
na chaabhaavayatah’ shaantirashaantasya kutah’ sukham ॥ 2-66 ॥

indriyaanaam hi charataam yanmano’nuvidheeyate ।
tadasya harati prajnyaam vaayurnaavamivaambhasi ॥ 2-67 ॥

tasmaadyasya mahaabaaho nigri’heetaani sarvashah’ ।
indriyaaneendriyaarthebhyastasya prajnyaa pratisht’hitaa ॥ 2-68 ॥

yaa nishaa sarvabhootaanaam tasyaam jaagarti samyamee ।
yasyaam jaagrati bhootaani saa nishaa pashyato muneh’ ॥ 2-69 ॥

aapooryamaanamachalapratisht’ham
samudramaapah’ pravishanti yadvat ।
tadvatkaamaa yam pravishanti sarve
sa shaantimaapnoti na kaamakaamee ॥ 2-70 ॥

vihaaya kaamaanyah’ sarvaanpumaamshcharati nih’spri’hah’ ।
nirmamo nirahankaarah’ sa shaantimadhigachchhati ॥ 2-71 ॥

eshaa braahmee sthitih’ paartha nainaam praapya vimuhyati ।
sthitvaasyaamantakaale’pi brahmanirvaanamri’chchhati ॥ 2-72 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishatsu
brahmavidyaayaam yogashaastre shreekri’shnaarjunasamvaade
saankhyayogo naama dviteeyo’dhyaayah’ ॥ 2 ॥

atha tri’teeyo’dhyaayah’ । karmayogah’
arjuna uvaacha ।

jyaayasee chetkarmanaste mataa buddhirjanaardana ।
tatkim karmani ghore maam niyojayasi keshava ॥ 3-1 ॥

vyaamishreneva vaakyena buddhim mohayaseeva me ।
tadekam vada nishchitya yena shreyo’hamaapnuyaam ॥ 3-2 ॥

shreebhagavaanuvaacha ।

loke’smin dvividhaa nisht’haa puraa proktaa mayaanagha ।
nyaanayogena saankhyaanaam karmayogena yoginaam ॥ 3-3 ॥

na karmanaamanaarambhaannaishkarmyam purusho’shnute ।
na cha samnyasanaadeva siddhim samadhigachchhati ॥ 3-4 ॥

na hi kashchitkshanamapi jaatu tisht’hatyakarmakri’t ।
kaaryate hyavashah’ karma sarvah’ prakri’tijairgunaih’ ॥ 3-5 ॥

karmendriyaani samyamya ya aaste manasaa smaran ।
indriyaarthaanvimood’haatmaa mithyaachaarah’ sa uchyate ॥ 3-6 ॥

yastvindriyaani manasaa niyamyaarabhate’rjuna ।
karmendriyaih’ karmayogamasaktah’ sa vishishyate ॥ 3-7 ॥

niyatam kuru karma tvam karma jyaayo hyakarmanah’ ।
shareerayaatraapi cha te na prasiddhyedakarmanah’ ॥ 3-8 ॥

yajnyaarthaatkarmano’nyatra loko’yam karmabandhanah’ ।
tadartham karma kaunteya muktasangah’ samaachara ॥ 3-9 ॥

sahayajnyaah’ prajaah’ sri’sht’vaa purovaacha prajaapatih’ ।
anena prasavishyadhvamesha vo’stvisht’akaamadhuk ॥ 3-10 ॥

devaanbhaavayataanena te devaa bhaavayantu vah’ ।
parasparam bhaavayantah’ shreyah’ paramavaapsyatha ॥ 3-11 ॥

isht’aanbhogaanhi vo devaa daasyante yajnyabhaavitaah’ ।
tairdattaanapradaayaibhyo yo bhunkte stena eva sah’ ॥ 3-12 ॥

yajnyashisht’aashinah’ santo muchyante sarvakilbishaih’ ।
bhunjate te tvagham paapaa ye pachantyaatmakaaranaat ॥ 3-13 ॥

annaadbhavanti bhootaani parjanyaadannasambhavah’ ।
yajnyaadbhavati parjanyo yajnyah’ karmasamudbhavah’ ॥ 3-14 ॥

karma brahmodbhavam viddhi brahmaaksharasamudbhavam ।
tasmaatsarvagatam brahma nityam yajnye pratisht’hitam ॥ 3-15 ॥

evam pravartitam chakram naanuvartayateeha yah’ ।
aghaayurindriyaaraamo mogham paartha sa jeevati ॥ 3-16 ॥

yastvaatmaratireva syaadaatmatri’ptashcha maanavah’ ।
aatmanyeva cha santusht’astasya kaaryam na vidyate ॥ 3-17 ॥

naiva tasya kri’tenaartho naakri’teneha kashchana ।
na chaasya sarvabhooteshu kashchidarthavyapaashrayah’ ॥ 3-18 ॥

tasmaadasaktah’ satatam kaaryam karma samaachara ।
asakto hyaacharankarma paramaapnoti poorushah’ ॥ 3-19 ॥

karmanaiva hi samsiddhimaasthitaa janakaadayah’ ।
lokasangrahamevaapi sampashyankartumarhasi ॥ 3-20 ॥

yadyadaacharati shresht’hastattadevetaro janah’ ।
sa yatpramaanam kurute lokastadanuvartate ॥ 3-21 ॥

na me paarthaasti kartavyam trishu lokeshu kinchana ।
naanavaaptamavaaptavyam varta eva cha karmani ॥ 3-22 ॥

yadi hyaham na varteyam jaatu karmanyatandritah’ ।
mama vartmaanuvartante manushyaah’ paartha sarvashah’ ॥ 3-23 ॥

utseedeyurime lokaa na kuryaam karma chedaham ।
sankarasya cha kartaa syaamupahanyaamimaah’ prajaah’ ॥ 3-24 ॥

saktaah’ karmanyavidvaamso yathaa kurvanti bhaarata ।
kuryaadvidvaamstathaasaktashchikeershurlokasangraham ॥ 3-25 ॥

na buddhibhedam janayedajnyaanaam karmasanginaam ।
yoshayetsarvakarmaani vidvaanyuktah’ samaacharan ॥ 3-26 ॥

prakri’teh’ kriyamaanaani gunaih’ karmaani sarvashah’ ।
ahankaaravimood’haatmaa kartaahamiti manyate ॥ 3-27 ॥

tattvavittu mahaabaaho gunakarmavibhaagayoh’ ।
gunaa guneshu vartanta iti matvaa na sajjate ॥ 3-28 ॥

prakri’tergunasammood’haah’ sajjante gunakarmasu ।
taanakri’tsnavido mandaankri’tsnavinna vichaalayet ॥ 3-29 ॥

mayi sarvaani karmaani samnyasyaadhyaatmachetasaa ।
niraasheernirmamo bhootvaa yudhyasva vigatajvarah’ ॥ 3-30 ॥

ye me matamidam nityamanutisht’hanti maanavaah’ ।
shraddhaavanto’nasooyanto muchyante te’pi karmabhih’ ॥ 3-31 ॥

ye tvetadabhyasooyanto naanutisht’hanti me matam ।
sarvajnyaanavimood’haamstaanviddhi nasht’aanachetasah’ ॥ 3-32 ॥

sadri’sham chesht’ate svasyaah’ prakri’terjnyaanavaanapi ।
prakri’tim yaanti bhootaani nigrahah’ kim karishyati ॥ 3-33 ॥

indriyasyendriyasyaarthe raagadveshau vyavasthitau ।
tayorna vashamaagachchhettau hyasya paripanthinau ॥ 3-34 ॥

shreyaansvadharmo vigunah’ paradharmaatsvanusht’hitaat ।
svadharme nidhanam shreyah’ paradharmo bhayaavahah’ ॥ 3-35 ॥

arjuna uvaacha ।

atha kena prayukto’yam paapam charati poorushah’ ।
anichchhannapi vaarshneya balaadiva niyojitah’ ॥ 3-36 ॥

shreebhagavaanuvaacha ।

kaama esha krodha esha rajogunasamudbhavah’ ।
mahaashano mahaapaapmaa viddhyenamiha vairinam ॥ 3-37 ॥

dhoomenaavriyate vahniryathaadarsho malena cha ।
yatholbenaavri’to garbhastathaa tenedamaavri’tam ॥ 3-38 ॥

aavri’tam jnyaanametena jnyaanino nityavairinaa ।
kaamaroopena kaunteya dushpoorenaanalena cha ॥ 3-39 ॥

indriyaani mano buddhirasyaadhisht’haanamuchyate ।
etairvimohayatyesha jnyaanamaavri’tya dehinam ॥ 3-40 ॥

tasmaattvamindriyaanyaadau niyamya bharatarshabha ।
paapmaanam prajahi hyenam jnyaanavijnyaananaashanam ॥ 3-41 ॥

indriyaani paraanyaahurindriyebhyah’ param manah’ ।
manasastu paraa buddhiryo buddheh’ paratastu sah’ ॥ 3-42 ॥

evam buddheh’ param buddhvaa samstabhyaatmaanamaatmanaa ।
yahi shatrum mahaabaaho kaamaroopam duraasadam ॥ 3-43 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishatsu
brahmavidyaayaam yogashaastre shreekri’shnaarjunasamvaade
karmayogo naama tri’teeyo’dhyaayah’ ॥ 3 ॥

atha chaturtho’dhyaayah’ । jnyaanakarmasamnyaasayogah’
shreebhagavaanuvaacha ।

imam vivasvate yogam proktavaanahamavyayam ।
vivasvaanmanave praaha manurikshvaakave’braveet ॥ 4-1 ॥

evam paramparaapraaptamimam raajarshayo viduh’ ।
sa kaaleneha mahataa yogo nasht’ah’ parantapa ॥ 4-2 ॥

sa evaayam mayaa te’dya yogah’ proktah’ puraatanah’ ।
bhakto’si me sakhaa cheti rahasyam hyetaduttamam ॥ 4-3 ॥

arjuna uvaacha ।

aparam bhavato janma param janma vivasvatah’ ।
kathametadvijaaneeyaam tvamaadau proktavaaniti ॥ 4-4 ॥

shreebhagavaanuvaacha ।

bahooni me vyateetaani janmaani tava chaarjuna ।
taanyaham veda sarvaani na tvam vettha parantapa ॥ 4-5 ॥

ajo’pi sannavyayaatmaa bhootaanaameeshvaro’pi san ।
prakri’tim svaamadhisht’haaya sambhavaamyaatmamaayayaa ॥ 4-6 ॥

yadaa yadaa hi dharmasya glaanirbhavati bhaarata ।
abhyutthaanamadharmasya tadaatmaanam sri’jaamyaham ॥ 4-7 ॥

paritraanaaya saadhoonaam vinaashaaya cha dushkri’taam ।
dharmasamsthaapanaarthaaya sambhavaami yuge yuge ॥ 4-8 ॥

yanma karma cha me divyamevam yo vetti tattvatah’ ।
tyaktvaa deham punarjanma naiti maameti so’rjuna ॥ 4-9 ॥

veetaraagabhayakrodhaa manmayaa maamupaashritaah’ ।
bahavo jnyaanatapasaa pootaa madbhaavamaagataah’ ॥ 4-10 ॥

ye yathaa maam prapadyante taamstathaiva bhajaamyaham ।
mama vartmaanuvartante manushyaah’ paartha sarvashah’ ॥ 4-11 ॥

kaankshantah’ karmanaam siddhim yajanta iha devataah’ ।
kshipram hi maanushe loke siddhirbhavati karmajaa ॥ 4-12 ॥

chaaturvarnyam mayaa sri’sht’am gunakarmavibhaagashah’ ।
tasya kartaaramapi maam viddhyakartaaramavyayam ॥ 4-13 ॥

na maam karmaani limpanti na me karmaphale spri’haa ।
iti maam yo’bhijaanaati karmabhirna sa badhyate ॥ 4-14 ॥

evam jnyaatvaa kri’tam karma poorvairapi mumukshubhih’ ।
kuru karmaiva tasmaattvam poorvaih’ poorvataram kri’tam ॥ 4-15 ॥

kim karma kimakarmeti kavayo’pyatra mohitaah’ ।
tatte karma pravakshyaami yajjnyaatvaa mokshyase’shubhaat ॥ 4-16 ॥

karmano hyapi boddhavyam boddhavyam cha vikarmanah’ ।
akarmanashcha boddhavyam gahanaa karmano gatih’ ॥ 4-17 ॥

karmanyakarma yah’ pashyedakarmani cha karma yah’ ।
sa buddhimaanmanushyeshu sa yuktah’ kri’tsnakarmakri’t ॥ 4-18 ॥

yasya sarve samaarambhaah’ kaamasankalpavarjitaah’ ।
nyaanaagnidagdhakarmaanam tamaahuh’ pand’itam budhaah’ ॥ 4-19 ॥

tyaktvaa karmaphalaasangam nityatri’pto niraashrayah’ ।
karmanyabhipravri’tto’pi naiva kinchitkaroti sah’ ॥ 4-20 ॥

niraasheeryatachittaatmaa tyaktasarvaparigrahah’ ।
shaareeram kevalam karma kurvannaapnoti kilbisham ॥ 4-21 ॥

yadri’chchhaalaabhasantusht’o dvandvaateeto vimatsarah’ ।
samah’ siddhaavasiddhau cha kri’tvaapi na nibadhyate ॥ 4-22 ॥

gatasangasya muktasya jnyaanaavasthitachetasah’ ।
yajnyaayaacharatah’ karma samagram pravileeyate ॥ 4-23 ॥

brahmaarpanam brahma havirbrahmaagnau brahmanaa hutam ।
brahmaiva tena gantavyam brahmakarmasamaadhinaa ॥ 4-24 ॥

daivamevaapare yajnyam yoginah’ paryupaasate ।
brahmaagnaavapare yajnyam yajnyenaivopajuhvati ॥ 4-25 ॥

shrotraadeeneendriyaanyanye samyamaagnishu juhvati ।
shabdaadeenvishayaananya indriyaagnishu juhvati ॥ 4-26 ॥

sarvaaneendriyakarmaani praanakarmaani chaapare ।
aatmasamyamayogaagnau juhvati jnyaanadeepite ॥ 4-27 ॥

dravyayajnyaastapoyajnyaa yogayajnyaastathaapare ।
svaadhyaayajnyaanayajnyaashcha yatayah’ samshitavrataah’ ॥ 4-28 ॥

apaane juhvati praanam praane’paanam tathaapare ।
praanaapaanagatee ruddhvaa praanaayaamaparaayanaah’ ॥ 4-29 ॥

apare niyataahaaraah’ praanaanpraaneshu juhvati ।
sarve’pyete yajnyavido yajnyakshapitakalmashaah’ ॥ 4-30 ॥

yajnyashisht’aamri’tabhujo yaanti brahma sanaatanam ।
naayam loko’styayajnyasya kuto’nyah’ kurusattama ॥ 4-31 ॥

evam bahuvidhaa yajnyaa vitataa brahmano mukhe ।
karmajaanviddhi taansarvaanevam jnyaatvaa vimokshyase ॥ 4-32 ॥

shreyaandravyamayaadyajnyaajjnyaanayajnyah’ parantapa ।
sarvam karmaakhilam paartha jnyaane parisamaapyate ॥ 4-33 ॥

tadviddhi pranipaatena pariprashnena sevayaa ।
upadekshyanti te jnyaanam jnyaaninastattvadarshinah’ ॥ 4-34 ॥

yajjnyaatvaa na punarmohamevam yaasyasi paand’ava ।
yena bhootaanyasheshena drakshyasyaatmanyatho mayi ॥ 4-35 ॥ var asheshaani

api chedasi paapebhyah’ sarvebhyah’ paapakri’ttamah’ ।
sarvam jnyaanaplavenaiva vri’jinam santarishyasi ॥ 4-36 ॥

yathaidhaamsi samiddho’gnirbhasmasaatkurute’rjuna ।
nyaanaagnih’ sarvakarmaani bhasmasaatkurute tathaa ॥ 4-37 ॥

na hi jnyaanena sadri’sham pavitramiha vidyate ।
tatsvayam yogasamsiddhah’ kaalenaatmani vindati ॥ 4-38 ॥

shraddhaavaam’llabhate jnyaanam tatparah’ samyatendriyah’ ।
nyaanam labdhvaa paraam shaantimachirenaadhigachchhati ॥ 4-39 ॥

ajnyashchaashraddadhaanashcha samshayaatmaa vinashyati ।
naayam loko’sti na paro na sukham samshayaatmanah’ ॥ 4-40 ॥

yogasamnyastakarmaanam jnyaanasanchhinnasamshayam ।
aatmavantam na karmaani nibadhnanti dhananjaya ॥ 4-41 ॥

tasmaadajnyaanasambhootam hri’tstham jnyaanaasinaatmanah’ ।
chhittvainam samshayam yogamaatisht’hottisht’ha bhaarata ॥ 4-42 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishatsu
brahmavidyaayaam yogashaastre shreekri’shnaarjunasamvaade
nyaanakarmasamnyaasayogo naama chaturtho’dhyaayah’ ॥ 4 ॥

atha panchamo’dhyaayah’ । samnyaasayogah’
arjuna uvaacha ।

samnyaasam karmanaam kri’shna punaryogam cha shamsasi ।
yachchhreya etayorekam tanme broohi sunishchitam ॥ 5-1 ॥

shreebhagavaanuvaacha ।

samnyaasah’ karmayogashcha nih’shreyasakaraavubhau ।
tayostu karmasamnyaasaatkarmayogo vishishyate ॥ 5-2 ॥

nyeyah’ sa nityasamnyaasee yo na dvesht’i na kaankshati ।
nirdvandvo hi mahaabaaho sukham bandhaatpramuchyate ॥ 5-3 ॥

saankhyayogau pri’thagbaalaah’ pravadanti na pand’itaah’ ।
ekamapyaasthitah’ samyagubhayorvindate phalam ॥ 5-4 ॥

yatsaankhyaih’ praapyate sthaanam tadyogairapi gamyate ।
ekam saankhyam cha yogam cha yah’ pashyati sa pashyati ॥ 5-5 ॥

samnyaasastu mahaabaaho duh’khamaaptumayogatah’ ।
yogayukto munirbrahma nachirenaadhigachchhati ॥ 5-6 ॥

yogayukto vishuddhaatmaa vijitaatmaa jitendriyah’ ।
sarvabhootaatmabhootaatmaa kurvannapi na lipyate ॥ 5-7 ॥

naiva kinchitkaromeeti yukto manyeta tattvavit ।
pashyanjshri’nvanspri’shanjighrannashnangachchhansvapanjshvasan ॥ 5-8 ॥

pralapanvisri’jangri’hnannunmishannimishannapi ।
indriyaaneendriyaartheshu vartanta iti dhaarayan ॥ 5-9 ॥

brahmanyaadhaaya karmaani sangam tyaktvaa karoti yah’ ।
lipyate na sa paapena padmapatramivaambhasaa ॥ 5-10 ॥

kaayena manasaa buddhyaa kevalairindriyairapi ।
yoginah’ karma kurvanti sangam tyaktvaatmashuddhaye ॥ 5-11 ॥

yuktah’ karmaphalam tyaktvaa shaantimaapnoti naisht’hikeem ।
ayuktah’ kaamakaarena phale sakto nibadhyate ॥ 5-12 ॥

sarvakarmaani manasaa samnyasyaaste sukham vashee ।
navadvaare pure dehee naiva kurvanna kaarayan ॥ 5-13 ॥

na kartri’tvam na karmaani lokasya sri’jati prabhuh’ ।
na karmaphalasamyogam svabhaavastu pravartate ॥ 5-14 ॥

naadatte kasyachitpaapam na chaiva sukri’tam vibhuh’ ।
ajnyaanenaavri’tam jnyaanam tena muhyanti jantavah’ ॥ 5-15 ॥

nyaanena tu tadajnyaanam yeshaam naashitamaatmanah’ ।
teshaamaadityavajjnyaanam prakaashayati tatparam ॥ 5-16 ॥

tadbuddhayastadaatmaanastannisht’haastatparaayanaah’ ।
gachchhantyapunaraavri’ttim jnyaananirdhootakalmashaah’ ॥ 5-17 ॥

vidyaavinayasampanne braahmane gavi hastini ।
shuni chaiva shvapaake cha pand’itaah’ samadarshinah’ ॥ 5-18 ॥

ihaiva tairjitah’ sargo yeshaam saamye sthitam manah’ ।
nirdosham hi samam brahma tasmaad brahmani te sthitaah’ ॥ 5-19 ॥

na prahri’shyetpriyam praapya nodvijetpraapya chaapriyam ।
sthirabuddhirasammood’ho brahmavid brahmani sthitah’ ॥ 5-20 ॥

baahyasparsheshvasaktaatmaa vindatyaatmani yatsukham ।
sa brahmayogayuktaatmaa sukhamakshayamashnute ॥ 5-21 ॥

ye hi samsparshajaa bhogaa duh’khayonaya eva te ।
aadyantavantah’ kaunteya na teshu ramate budhah’ ॥ 5-22 ॥

shaknoteehaiva yah’ sod’hum praakshareeravimokshanaat ।
kaamakrodhodbhavam vegam sa yuktah’ sa sukhee narah’ ॥ 5-23 ॥

yo’ntah’sukho’ntaraaraamastathaantarjyotireva yah’ ।
sa yogee brahmanirvaanam brahmabhooto’dhigachchhati ॥ 5-24 ॥

labhante brahmanirvaanamri’shayah’ ksheenakalmashaah’ ।
chhinnadvaidhaa yataatmaanah’ sarvabhootahite rataah’ ॥ 5-25 ॥

kaamakrodhaviyuktaanaam yateenaam yatachetasaam ।
abhito brahmanirvaanam vartate viditaatmanaam ॥ 5-26 ॥

sparshaankri’tvaa bahirbaahyaamshchakshushchaivaantare bhruvoh’ ।
praanaapaanau samau kri’tvaa naasaabhyantarachaarinau ॥ 5-27 ॥

yatendriyamanobuddhirmunirmokshaparaayanah’ ।
vigatechchhaabhayakrodho yah’ sadaa mukta eva sah’ ॥ 5-28 ॥

bhoktaaram yajnyatapasaam sarvalokamaheshvaram ।
suhri’dam sarvabhootaanaam jnyaatvaa maam shaantimri’chchhati ॥ 5-29 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishatsu
brahmavidyaayaam yogashaastre shreekri’shnaarjunasamvaade
samnyaasayogo naama panchamo’dhyaayah’ ॥ 5 ॥

atha shasht’ho’dhyaayah’ । aatmasamyamayogah’
shreebhagavaanuvaacha ।

anaashritah’ karmaphalam kaaryam karma karoti yah’ ।
sa samnyaasee cha yogee cha na niragnirna chaakriyah’ ॥ 6-1 ॥

yam samnyaasamiti praahuryogam tam viddhi paand’ava ।
na hyasamnyastasankalpo yogee bhavati kashchana ॥ 6-2 ॥

aarurukshormuneryogam karma kaaranamuchyate ।
yogaarood’hasya tasyaiva shamah’ kaaranamuchyate ॥ 6-3 ॥

yadaa hi nendriyaartheshu na karmasvanushajjate ।
sarvasankalpasamnyaasee yogaarood’hastadochyate ॥ 6-4 ॥

uddharedaatmanaatmaanam naatmaanamavasaadayet ।
aatmaiva hyaatmano bandhuraatmaiva ripuraatmanah’ ॥ 6-5 ॥

bandhuraatmaatmanastasya yenaatmaivaatmanaa jitah’ ।
anaatmanastu shatrutve vartetaatmaiva shatruvat ॥ 6-6 ॥

yitaatmanah’ prashaantasya paramaatmaa samaahitah’ ।
sheetoshnasukhaduh’kheshu tathaa maanaapamaanayoh’ ॥ 6-7 ॥

nyaanavijnyaanatri’ptaatmaa koot’astho vijitendriyah’ ।
yukta ityuchyate yogee samalosht’aashmakaanchanah’ ॥ 6-8 ॥

suhri’nmitraaryudaaseenamadhyasthadveshyabandhushu ।
saadhushvapi cha paapeshu samabuddhirvishishyate ॥ 6-9 ॥

yogee yunjeeta satatamaatmaanam rahasi sthitah’ ।
ekaakee yatachittaatmaa niraasheeraparigrahah’ ॥ 6-10 ॥

shuchau deshe pratisht’haapya sthiramaasanamaatmanah’ ।
naatyuchchhritam naatineecham chailaajinakushottaram ॥ 6-11 ॥

tatraikaagram manah’ kri’tvaa yatachittendriyakriyah’ ।
upavishyaasane yunjyaadyogamaatmavishuddhaye ॥ 6-12 ॥

samam kaayashirogreevam dhaarayannachalam sthirah’ ।
samprekshya naasikaagram svam dishashchaanavalokayan ॥ 6-13 ॥

prashaantaatmaa vigatabheerbrahmachaarivrate sthitah’ ।
manah’ samyamya machchitto yukta aaseeta matparah’ ॥ 6-14 ॥

yunjannevam sadaatmaanam yogee niyatamaanasah’ ।
shaantim nirvaanaparamaam matsamsthaamadhigachchhati ॥ 6-15 ॥

naatyashnatastu yogo’sti na chaikaantamanashnatah’ ।
na chaatisvapnasheelasya jaagrato naiva chaarjuna ॥ 6-16 ॥

yuktaahaaravihaarasya yuktachesht’asya karmasu ।
yuktasvapnaavabodhasya yogo bhavati duh’khahaa ॥ 6-17 ॥

yadaa viniyatam chittamaatmanyevaavatisht’hate ।
nih’spri’hah’ sarvakaamebhyo yukta ityuchyate tadaa ॥ 6-18 ॥

yathaa deepo nivaatastho nengate sopamaa smri’taa ।
yogino yatachittasya yunjato yogamaatmanah’ ॥ 6-19 ॥

yatroparamate chittam niruddham yogasevayaa ।
yatra chaivaatmanaatmaanam pashyannaatmani tushyati ॥ 6-20 ॥

sukhamaatyantikam yattad buddhigraahyamateendriyam ।
vetti yatra na chaivaayam sthitashchalati tattvatah’ ॥ 6-21 ॥

yam labdhvaa chaaparam laabham manyate naadhikam tatah’ ।
yasminsthito na duh’khena gurunaapi vichaalyate ॥ 6-22 ॥

tam vidyaad duh’khasamyogaviyogam yogasanjnyitam ।
sa nishchayena yoktavyo yogo’nirvinnachetasaa ॥ 6-23 ॥

sankalpaprabhavaankaamaamstyaktvaa sarvaanasheshatah’ ।
manasaivendriyagraamam viniyamya samantatah’ ॥ 6-24 ॥

shanaih’ shanairuparamed buddhyaa dhri’tigri’heetayaa ।
aatmasamstham manah’ kri’tvaa na kinchidapi chintayet ॥ 6-25 ॥

yato yato nishcharati manashchanchalamasthiram ।
tatastato niyamyaitadaatmanyeva vasham nayet ॥ 6-26 ॥

prashaantamanasam hyenam yoginam sukhamuttamam ।
upaiti shaantarajasam brahmabhootamakalmasham ॥ 6-27 ॥

yunjannevam sadaatmaanam yogee vigatakalmashah’ ।
sukhena brahmasamsparshamatyantam sukhamashnute ॥ 6-28 ॥

sarvabhootasthamaatmaanam sarvabhootaani chaatmani ।
eekshate yogayuktaatmaa sarvatra samadarshanah’ ॥ 6-29 ॥

yo maam pashyati sarvatra sarvam cha mayi pashyati ।
tasyaaham na pranashyaami sa cha me na pranashyati ॥ 6-30 ॥

sarvabhootasthitam yo maam bhajatyekatvamaasthitah’ ।
sarvathaa vartamaano’pi sa yogee mayi vartate ॥ 6-31 ॥

aatmaupamyena sarvatra samam pashyati yo’rjuna ।
sukham vaa yadi vaa duh’kham sa yogee paramo matah’ ॥ 6-32 ॥

arjuna uvaacha ।

yo’yam yogastvayaa proktah’ saamyena madhusoodana ।
etasyaaham na pashyaami chanchalatvaatsthitim sthiraam ॥ 6-33 ॥

chanchalam hi manah’ kri’shna pramaathi balavad dri’d’ham ।
tasyaaham nigraham manye vaayoriva sudushkaram ॥ 6-34 ॥

shreebhagavaanuvaacha ।

asamshayam mahaabaaho mano durnigraham chalam ।
abhyaasena tu kaunteya vairaagyena cha gri’hyate ॥ 6-35 ॥

asamyataatmanaa yogo dushpraapa iti me matih’ ।
vashyaatmanaa tu yatataa shakyo’vaaptumupaayatah’ ॥ 6-36 ॥

arjuna uvaacha ।

ayatih’ shraddhayopeto yogaachchalitamaanasah’ ।
apraapya yogasamsiddhim kaam gatim kri’shna gachchhati ॥ 6-37 ॥

kachchinnobhayavibhrasht’ashchhinnaabhramiva nashyati ।
apratisht’ho mahaabaaho vimood’ho brahmanah’ pathi ॥ 6-38 ॥

etanme samshayam kri’shna chhettumarhasyasheshatah’ ।
tvadanyah’ samshayasyaasya chhettaa na hyupapadyate ॥ 6-39 ॥

shreebhagavaanuvaacha ।

paartha naiveha naamutra vinaashastasya vidyate ।
na hi kalyaanakri’tkashchid durgatim taata gachchhati ॥ 6-40 ॥

praapya punyakri’taam lokaanushitvaa shaashvateeh’ samaah’ ।
shucheenaam shreemataam gehe yogabhrasht’o’bhijaayate ॥ 6-41 ॥

athavaa yoginaameva kule bhavati dheemataam ।
etaddhi durlabhataram loke janma yadeedri’sham ॥ 6-42 ॥

tatra tam buddhisamyogam labhate paurvadehikam ।
yatate cha tato bhooyah’ samsiddhau kurunandana ॥ 6-43 ॥

poorvaabhyaasena tenaiva hriyate hyavasho’pi sah’ ।
yijnyaasurapi yogasya shabdabrahmaativartate ॥ 6-44 ॥

prayatnaadyatamaanastu yogee samshuddhakilbishah’ ।
anekajanmasamsiddhastato yaati paraam gatim ॥ 6-45 ॥

tapasvibhyo’dhiko yogee jnyaanibhyo’pi mato’dhikah’ ।
karmibhyashchaadhiko yogee tasmaadyogee bhavaarjuna ॥ 6-46 ॥

yoginaamapi sarveshaam madgatenaantaraatmanaa ।
shraddhaavaanbhajate yo maam sa me yuktatamo matah’ ॥ 6-47 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishatsu
brahmavidyaayaam yogashaastre shreekri’shnaarjunasamvaade
aatmasamyamayogo naama shasht’ho’dhyaayah’ ॥ 6 ॥

atha saptamo’dhyaayah’ । jnyaanavijnyaanayogah’
shreebhagavaanuvaacha ।

mayyaasaktamanaah’ paartha yogam yunjanmadaashrayah’ ।
asamshayam samagram maam yathaa jnyaasyasi tachchhri’nu ॥ 7-1 ॥

nyaanam te’ham savijnyaanamidam vakshyaamyasheshatah’ ।
yajjnyaatvaa neha bhooyo’nyajjnyaatavyamavashishyate ॥ 7-2 ॥

manushyaanaam sahasreshu kashchidyatati siddhaye ।
yatataamapi siddhaanaam kashchinmaam vetti tattvatah’ ॥ 7-3 ॥

bhoomiraapo’nalo vaayuh’ kham mano buddhireva cha ।
ahankaara iteeyam me bhinnaa prakri’tirasht’adhaa ॥ 7-4 ॥

apareyamitastvanyaam prakri’tim viddhi me paraam ।
yeevabhootaam mahaabaaho yayedam dhaaryate jagat ॥ 7-5 ॥

etadyoneeni bhootaani sarvaaneetyupadhaaraya ।
aham kri’tsnasya jagatah’ prabhavah’ pralayastathaa ॥ 7-6 ॥

mattah’ parataram naanyatkinchidasti dhananjaya ।
mayi sarvamidam protam sootre maniganaa iva ॥ 7-7 ॥

raso’hamapsu kaunteya prabhaasmi shashisooryayoh’ ।
pranavah’ sarvavedeshu shabdah’ khe paurusham nri’shu ॥ 7-8 ॥

punyo gandhah’ pri’thivyaam cha tejashchaasmi vibhaavasau ।
yeevanam sarvabhooteshu tapashchaasmi tapasvishu ॥ 7-9 ॥

beejam maam sarvabhootaanaam viddhi paartha sanaatanam ।
buddhirbuddhimataamasmi tejastejasvinaamaham ॥ 7-10 ॥

balam balavataam chaaham kaamaraagavivarjitam ।
dharmaaviruddho bhooteshu kaamo’smi bharatarshabha ॥ 7-11 ॥

ye chaiva saattvikaa bhaavaa raajasaastaamasaashcha ye ।
matta eveti taanviddhi na tvaham teshu te mayi ॥ 7-12 ॥

tribhirgunamayairbhaavairebhih’ sarvamidam jagat ।
mohitam naabhijaanaati maamebhyah’ paramavyayam ॥ 7-13 ॥

daivee hyeshaa gunamayee mama maayaa duratyayaa ।
maameva ye prapadyante maayaametaam taranti te ॥ 7-14 ॥

na maam dushkri’tino mood’haah’ prapadyante naraadhamaah’ ।
maayayaapahri’tajnyaanaa aasuram bhaavamaashritaah’ ॥ 7-15 ॥

chaturvidhaa bhajante maam janaah’ sukri’tino’rjuna ।
aarto jijnyaasurarthaarthee jnyaanee cha bharatarshabha ॥ 7-16 ॥

teshaam jnyaanee nityayukta ekabhaktirvishishyate ।
priyo hi jnyaanino’tyarthamaham sa cha mama priyah’ ॥ 7-17 ॥

udaaraah’ sarva evaite jnyaanee tvaatmaiva me matam ।
aasthitah’ sa hi yuktaatmaa maamevaanuttamaam gatim ॥ 7-18 ॥

bahoonaam janmanaamante jnyaanavaanmaam prapadyate ।
vaasudevah’ sarvamiti sa mahaatmaa sudurlabhah’ ॥ 7-19 ॥

kaamaistaistairhri’tajnyaanaah’ prapadyante’nyadevataah’ ।
tam tam niyamamaasthaaya prakri’tyaa niyataah’ svayaa ॥ 7-20 ॥

yo yo yaam yaam tanum bhaktah’ shraddhayaarchitumichchhati ।
tasya tasyaachalaam shraddhaam taameva vidadhaamyaham ॥ 7-21 ॥

sa tayaa shraddhayaa yuktastasyaaraadhanameehate ।
labhate cha tatah’ kaamaanmayaiva vihitaanhi taan ॥ 7-22 ॥

antavattu phalam teshaam tadbhavatyalpamedhasaam ।
devaandevayajo yaanti madbhaktaa yaanti maamapi ॥ 7-23 ॥

avyaktam vyaktimaapannam manyante maamabuddhayah’ ।
param bhaavamajaananto mamaavyayamanuttamam ॥ 7-24 ॥

naaham prakaashah’ sarvasya yogamaayaasamaavri’tah’ ।
mood’ho’yam naabhijaanaati loko maamajamavyayam ॥ 7-25 ॥

vedaaham samateetaani vartamaanaani chaarjuna ।
bhavishyaani cha bhootaani maam tu veda na kashchana ॥ 7-26 ॥

ichchhaadveshasamutthena dvandvamohena bhaarata ।
sarvabhootaani sammoham sarge yaanti parantapa ॥ 7-27 ॥

yeshaam tvantagatam paapam janaanaam punyakarmanaam ।
te dvandvamohanirmuktaa bhajante maam dri’d’havrataah’ ॥ 7-28 ॥

yaraamaranamokshaaya maamaashritya yatanti ye ।
te brahma tadviduh’ kri’tsnamadhyaatmam karma chaakhilam ॥ 7-29 ॥

saadhibhootaadhidaivam maam saadhiyajnyam cha ye viduh’ ।
prayaanakaale’pi cha maam te viduryuktachetasah’ ॥ 7-30 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishatsu
brahmavidyaayaam yogashaastre shreekri’shnaarjunasamvaade
nyaanavijnyaanayogo naama saptamo’dhyaayah’ ॥ 7 ॥

atha asht’amo’dhyaayah’ । aksharabrahmayogah’
arjuna uvaacha ।

kim tad brahma kimadhyaatmam kim karma purushottama ।
adhibhootam cha kim proktamadhidaivam kimuchyate ॥ 8-1 ॥

adhiyajnyah’ katham ko’tra dehe’sminmadhusoodana ।
prayaanakaale cha katham jnyeyo’si niyataatmabhih’ ॥ 8-2 ॥

shreebhagavaanuvaacha ।

aksharam brahma paramam svabhaavo’dhyaatmamuchyate ।
bhootabhaavodbhavakaro visargah’ karmasanjnyitah’ ॥ 8-3 ॥

adhibhootam ksharo bhaavah’ purushashchaadhidaivatam ।
adhiyajnyo’hamevaatra dehe dehabhri’taam vara ॥ 8-4 ॥

antakaale cha maameva smaranmuktvaa kalevaram ।
yah’ prayaati sa madbhaavam yaati naastyatra samshayah’ ॥ 8-5 ॥

yam yam vaapi smaranbhaavam tyajatyante kalevaram ।
tam tamevaiti kaunteya sadaa tadbhaavabhaavitah’ ॥ 8-6 ॥

tasmaatsarveshu kaaleshu maamanusmara yudhya cha ।
mayyarpitamanobuddhirmaamevaishyasyasamshayah’ ॥ 8-7 ॥ orsamshayam

abhyaasayogayuktena chetasaa naanyagaaminaa ।
paramam purusham divyam yaati paarthaanuchintayan ॥ 8-8 ॥

kavim puraanamanushaasitaara-
manoraneeyamsamanusmaredyah’ ।
sarvasya dhaataaramachintyaroopa-
maadityavarnam tamasah’ parastaat ॥ 8-9 ॥

prayaanakaale manasaa’chalena
bhaktyaa yukto yogabalena chaiva ।
bhruvormadhye praanamaaveshya samyak
sa tam param purushamupaiti divyam ॥ 8-10 ॥

yadaksharam vedavido vadanti
vishanti yadyatayo veetaraagaah’ ।
yadichchhanto brahmacharyam charanti
tatte padam sangrahena pravakshye ॥ 8-11 ॥

sarvadvaaraani samyamya mano hri’di nirudhya cha ।
moordhnyaadhaayaatmanah’ praanamaasthito yogadhaaranaam ॥ 8-12 ॥

omityekaaksharam brahma vyaaharanmaamanusmaran ।
yah’ prayaati tyajandeham sa yaati paramaam gatim ॥ 8-13 ॥

ananyachetaah’ satatam yo maam smarati nityashah’ ।
tasyaaham sulabhah’ paartha nityayuktasya yoginah’ ॥ 8-14 ॥

maamupetya punarjanma duh’khaalayamashaashvatam ।
naapnuvanti mahaatmaanah’ samsiddhim paramaam gataah’ ॥ 8-15 ॥

aabrahmabhuvanaallokaah’ punaraavartino’rjuna ।
maamupetya tu kaunteya punarjanma na vidyate ॥ 8-16 ॥

sahasrayugaparyantamaharyad brahmano viduh’ ।
raatrim yugasahasraantaam te’horaatravido janaah’ ॥ 8-17 ॥

avyaktaad vyaktayah’ sarvaah’ prabhavantyaharaagame ।
raatryaagame praleeyante tatraivaavyaktasanjnyake ॥ 8-18 ॥

bhootagraamah’ sa evaayam bhootvaa bhootvaa praleeyate ।
raatryaagame’vashah’ paartha prabhavatyaharaagame ॥ 8-19 ॥

parastasmaattu bhaavo’nyo’vyakto’vyaktaatsanaatanah’ ।
yah’ sa sarveshu bhooteshu nashyatsu na vinashyati ॥ 8-20 ॥

avyakto’kshara ityuktastamaahuh’ paramaam gatim ।
yam praapya na nivartante taddhaama paramam mama ॥ 8-21 ॥

purushah’ sa parah’ paartha bhaktyaa labhyastvananyayaa ।
yasyaantah’sthaani bhootaani yena sarvamidam tatam ॥ 8-22 ॥

yatra kaale tvanaavri’ttimaavri’ttim chaiva yoginah’ ।
prayaataa yaanti tam kaalam vakshyaami bharatarshabha ॥ 8-23 ॥

agnirjyotirahah’ shuklah’ shanmaasaa uttaraayanam ।
tatra prayaataa gachchhanti brahma brahmavido janaah’ ॥ 8-24 ॥

dhoomo raatristathaa kri’shnah’ shanmaasaa dakshinaayanam ।
tatra chaandramasam jyotiryogee praapya nivartate ॥ 8-25 ॥

shuklakri’shne gatee hyete jagatah’ shaashvate mate ।
ekayaa yaatyanaavri’ttimanyayaavartate punah’ ॥ 8-26 ॥

naite sri’tee paartha jaananyogee muhyati kashchana ।
tasmaatsarveshu kaaleshu yogayukto bhavaarjuna ॥ 8-27 ॥

vedeshu yajnyeshu tapah’su chaiva
daaneshu yatpunyaphalam pradisht’am ।
atyeti tatsarvamidam viditvaa
yogee param sthaanamupaiti chaadyam ॥ 8-28 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishatsu
brahmavidyaayaam yogashaastre shreekri’shnaarjunasamvaade
aksharabrahmayogo naamaasht’amo’dhyaayah’ ॥ 8 ॥

atha navamo’dhyaayah’ । raajavidyaaraajaguhyayogah’
shreebhagavaanuvaacha ।

idam tu te guhyatamam pravakshyaamyanasooyave ।
nyaanam vijnyaanasahitam yajjnyaatvaa mokshyase’shubhaat ॥ 9-1 ॥

raajavidyaa raajaguhyam pavitramidamuttamam ।
pratyakshaavagamam dharmyam susukham kartumavyayam ॥ 9-2 ॥

ashraddadhaanaah’ purushaa dharmasyaasya parantapa ।
apraapya maam nivartante mri’tyusamsaaravartmani ॥ 9-3 ॥

mayaa tatamidam sarvam jagadavyaktamoortinaa ।
matsthaani sarvabhootaani na chaaham teshvavasthitah’ ॥ 9-4 ॥

na cha matsthaani bhootaani pashya me yogamaishvaram ।
bhootabhri’nna cha bhootastho mamaatmaa bhootabhaavanah’ ॥ 9-5 ॥

yathaakaashasthito nityam vaayuh’ sarvatrago mahaan ।
tathaa sarvaani bhootaani matsthaaneetyupadhaaraya ॥ 9-6 ॥

sarvabhootaani kaunteya prakri’tim yaanti maamikaam ।
kalpakshaye punastaani kalpaadau visri’jaamyaham ॥ 9-7 ॥

prakri’tim svaamavasht’abhya visri’jaami punah’ punah’ ।
bhootagraamamimam kri’tsnamavasham prakri’tervashaat ॥ 9-8 ॥

na cha maam taani karmaani nibadhnanti dhananjaya ।
udaaseenavadaaseenamasaktam teshu karmasu ॥ 9-9 ॥

mayaadhyakshena prakri’tih’ sooyate sacharaacharam ।
hetunaanena kaunteya jagadviparivartate ॥ 9-10 ॥

avajaananti maam mood’haa maanusheem tanumaashritam ।
param bhaavamajaananto mama bhootamaheshvaram ॥ 9-11 ॥

moghaashaa moghakarmaano moghajnyaanaa vichetasah’ ।
raakshaseemaasureem chaiva prakri’tim mohineem shritaah’ ॥ 9-12 ॥

mahaatmaanastu maam paartha daiveem prakri’timaashritaah’ ।
bhajantyananyamanaso jnyaatvaa bhootaadimavyayam ॥ 9-13 ॥

satatam keertayanto maam yatantashcha dri’d’havrataah’ ।
namasyantashcha maam bhaktyaa nityayuktaa upaasate ॥ 9-14 ॥

nyaanayajnyena chaapyanye yajanto maamupaasate ।
ekatvena pri’thaktvena bahudhaa vishvatomukham ॥ 9-15 ॥

aham kraturaham yajnyah’ svadhaahamahamaushadham ।
mantro’hamahamevaajyamahamagniraham hutam ॥ 9-16 ॥

pitaahamasya jagato maataa dhaataa pitaamahah’ ।
vedyam pavitramonkaara ri’ksaama yajureva cha ॥ 9-17 ॥

gatirbhartaa prabhuh’ saakshee nivaasah’ sharanam suhri’t ।
prabhavah’ pralayah’ sthaanam nidhaanam beejamavyayam ॥ 9-18 ॥

tapaamyahamaham varsham nigri’hnaamyutsri’jaami cha ।
amri’tam chaiva mri’tyushcha sadasachchaahamarjuna ॥ 9-19 ॥

traividyaa maam somapaah’ pootapaapaa
yajnyairisht’vaa svargatim praarthayante ।
te punyamaasaadya surendraloka-
mashnanti divyaandivi devabhogaan ॥ 9-20 ॥

te tam bhuktvaa svargalokam vishaalam
ksheene punye martyalokam vishanti ।
evam trayeedharmamanuprapannaa
gataagatam kaamakaamaa labhante ॥ 9-21 ॥

ananyaashchintayanto maam ye janaah’ paryupaasate ।
teshaam nityaabhiyuktaanaam yogakshemam vahaamyaham ॥ 9-22 ॥

ye’pyanyadevataa bhaktaa yajante shraddhayaanvitaah’ ।
te’pi maameva kaunteya yajantyavidhipoorvakam ॥ 9-23 ॥

aham hi sarvayajnyaanaam bhoktaa cha prabhureva cha ।
na tu maamabhijaananti tattvenaatashchyavanti te ॥ 9-24 ॥

yaanti devavrataa devaanpitree’nyaanti pitri’vrataah’ ।
bhootaani yaanti bhootejyaa yaanti madyaajino’pi maam ॥ 9-25 ॥

patram pushpam phalam toyam yo me bhaktyaa prayachchhati ।
tadaham bhaktyupahri’tamashnaami prayataatmanah’ ॥ 9-26 ॥

yatkaroshi yadashnaasi yajjuhoshi dadaasi yat ।
yattapasyasi kaunteya tatkurushva madarpanam ॥ 9-27 ॥

shubhaashubhaphalairevam mokshyase karmabandhanaih’ ।
samnyaasayogayuktaatmaa vimukto maamupaishyasi ॥ 9-28 ॥

samo’ham sarvabhooteshu na me dveshyo’sti na priyah’ ।
ye bhajanti tu maam bhaktyaa mayi te teshu chaapyaham ॥ 9-29 ॥

api chetsuduraachaaro bhajate maamananyabhaak ।
saadhureva sa mantavyah’ samyagvyavasito hi sah’ ॥ 9-30 ॥

kshipram bhavati dharmaatmaa shashvachchhaantim nigachchhati ।
kaunteya pratijaaneehi na me bhaktah’ pranashyati ॥ 9-31 ॥

maam hi paartha vyapaashritya ye’pi syuh’ paapayonayah’ ।
striyo vaishyaastathaa shoodraaste’pi yaanti paraam gatim ॥ 9-32 ॥

kim punarbraahmanaah’ punyaa bhaktaa raajarshayastathaa ।
anityamasukham lokamimam praapya bhajasva maam ॥ 9-33 ॥

manmanaa bhava madbhakto madyaajee maam namaskuru ।
maamevaishyasi yuktvaivamaatmaanam matparaayanah’ ॥ 9-34 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishatsu
brahmavidyaayaam yogashaastre shreekri’shnaarjunasamvaade
raajavidyaaraajaguhyayogo naama navamo’dhyaayah’ ॥ 9 ॥

atha dashamo’dhyaayah’ । vibhootiyogah’
shreebhagavaanuvaacha ।

bhooya eva mahaabaaho shri’nu me paramam vachah’ ।
yatte’ham preeyamaanaaya vakshyaami hitakaamyayaa ॥ 10-1 ॥

na me viduh’ suraganaah’ prabhavam na maharshayah’ ।
ahamaadirhi devaanaam maharsheenaam cha sarvashah’ ॥ 10-2 ॥

yo maamajamanaadim cha vetti lokamaheshvaram ।
asammood’hah’ sa martyeshu sarvapaapaih’ pramuchyate ॥ 10-3 ॥

buddhirjnyaanamasammohah’ kshamaa satyam damah’ shamah’ ।
sukham duh’kham bhavo’bhaavo bhayam chaabhayameva cha ॥ 10-4 ॥

ahimsaa samataa tusht’istapo daanam yasho’yashah’ ।
bhavanti bhaavaa bhootaanaam matta eva pri’thagvidhaah’ ॥ 10-5 ॥

maharshayah’ sapta poorve chatvaaro manavastathaa ।
madbhaavaa maanasaa jaataa yeshaam loka imaah’ prajaah’ ॥ 10-6 ॥

etaam vibhootim yogam cha mama yo vetti tattvatah’ ।
so’vikampena yogena yujyate naatra samshayah’ ॥ 10-7 ॥

aham sarvasya prabhavo mattah’ sarvam pravartate ।
iti matvaa bhajante maam budhaa bhaavasamanvitaah’ ॥ 10-8 ॥

machchittaa madgatapraanaa bodhayantah’ parasparam ।
kathayantashcha maam nityam tushyanti cha ramanti cha ॥ 10-9 ॥

teshaam satatayuktaanaam bhajataam preetipoorvakam ।
dadaami buddhiyogam tam yena maamupayaanti te ॥ 10-10 ॥

teshaamevaanukampaarthamahamajnyaanajam tamah’ ।
naashayaamyaatmabhaavastho jnyaanadeepena bhaasvataa ॥ 10-11 ॥

arjuna uvaacha ।

param brahma param dhaama pavitram paramam bhavaan ।
purusham shaashvatam divyamaadidevamajam vibhum ॥ 10-12 ॥

aahustvaamri’shayah’ sarve devarshirnaaradastathaa ।
asito devalo vyaasah’ svayam chaiva braveeshi me ॥ 10-13 ॥

sarvametadri’tam manye yanmaam vadasi keshava ।
na hi te bhagavanvyaktim vidurdevaa na daanavaah’ ॥ 10-14 ॥

svayamevaatmanaatmaanam vettha tvam purushottama ।
bhootabhaavana bhootesha devadeva jagatpate ॥ 10-15 ॥

vaktumarhasyasheshena divyaa hyaatmavibhootayah’ ।
yaabhirvibhootibhirlokaanimaamstvam vyaapya tisht’hasi ॥ 10-16 ॥

katham vidyaamaham yogimstvaam sadaa parichintayan ।
keshu keshu cha bhaaveshu chintyo’si bhagavanmayaa ॥ 10-17 ॥

vistarenaatmano yogam vibhootim cha janaardana ।
bhooyah’ kathaya tri’ptirhi shri’nvato naasti me’mri’tam ॥ 10-18 ॥

shreebhagavaanuvaacha ।

hanta te kathayishyaami divyaa hyaatmavibhootayah’ ।
praadhaanyatah’ kurushresht’ha naastyanto vistarasya me ॥ 10-19 ॥

ahamaatmaa gud’aakesha sarvabhootaashayasthitah’ ।
ahamaadishcha madhyam cha bhootaanaamanta eva cha ॥ 10-20 ॥

aadityaanaamaham vishnurjyotishaam raviramshumaan ।
mareechirmarutaamasmi nakshatraanaamaham shashee ॥ 10-21 ॥

vedaanaam saamavedo’smi devaanaamasmi vaasavah’ ।
indriyaanaam manashchaasmi bhootaanaamasmi chetanaa ॥ 10-22 ॥

rudraanaam shankarashchaasmi vittesho yaksharakshasaam ।
vasoonaam paavakashchaasmi meruh’ shikharinaamaham ॥ 10-23 ॥

purodhasaam cha mukhyam maam viddhi paartha bri’haspatim ।
senaaneenaamaham skandah’ sarasaamasmi saagarah’ ॥ 10-24 ॥

maharsheenaam bhri’guraham giraamasmyekamaksharam ।
yajnyaanaam japayajnyo’smi sthaavaraanaam himaalayah’ ॥ 10-25 ॥

ashvatthah’ sarvavri’kshaanaam devarsheenaam cha naaradah’ ।
gandharvaanaam chitrarathah’ siddhaanaam kapilo munih’ ॥ 10-26 ॥

uchchaih’shravasamashvaanaam viddhi maamamri’todbhavam ।
airaavatam gajendraanaam naraanaam cha naraadhipam ॥ 10-27 ॥

aayudhaanaamaham vajram dhenoonaamasmi kaamadhuk ।
prajanashchaasmi kandarpah’ sarpaanaamasmi vaasukih’ ॥ 10-28 ॥

anantashchaasmi naagaanaam varuno yaadasaamaham ।
pitree’naamaryamaa chaasmi yamah’ samyamataamaham ॥ 10-29 ॥

prahlaadashchaasmi daityaanaam kaalah’ kalayataamaham ।
mri’gaanaam cha mri’gendro’ham vainateyashcha pakshinaam ॥ 10-30 ॥

pavanah’ pavataamasmi raamah’ shastrabhri’taamaham ।
jhashaanaam makarashchaasmi srotasaamasmi jaahnavee ॥ 10-31 ॥

sargaanaamaadirantashcha madhyam chaivaahamarjuna ।
adhyaatmavidyaa vidyaanaam vaadah’ pravadataamaham ॥ 10-32 ॥

aksharaanaamakaaro’smi dvandvah’ saamaasikasya cha ।
ahamevaakshayah’ kaalo dhaataaham vishvatomukhah’ ॥ 10-33 ॥

mri’tyuh’ sarvaharashchaahamudbhavashcha bhavishyataam ।
keertih’ shreervaakcha naareenaam smri’tirmedhaa dhri’tih’ kshamaa ॥ 10-34 ॥

bri’hatsaama tathaa saamnaam gaayatree chhandasaamaham ।
maasaanaam maargasheersho’hamri’toonaam kusumaakarah’ ॥ 10-35 ॥

dyootam chhalayataamasmi tejastejasvinaamaham ।
yayo’smi vyavasaayo’smi sattvam sattvavataamaham ॥ 10-36 ॥

vri’shneenaam vaasudevo’smi paand’avaanaam dhananjayah’ ।
muneenaamapyaham vyaasah’ kaveenaamushanaa kavih’ ॥ 10-37 ॥

dand’o damayataamasmi neetirasmi jigeeshataam ।
maunam chaivaasmi guhyaanaam jnyaanam jnyaanavataamaham ॥ 10-38 ॥

yachchaapi sarvabhootaanaam beejam tadahamarjuna ।
na tadasti vinaa yatsyaanmayaa bhootam charaacharam ॥ 10-39 ॥

naanto’sti mama divyaanaam vibhooteenaam parantapa ।
esha tooddeshatah’ prokto vibhootervistaro mayaa ॥ 10-40 ॥

yadyadvibhootimatsattvam shreemadoorjitameva vaa ।
tattadevaavagachchha tvam mama tejom’shasambhavam ॥ 10-41 ॥

athavaa bahunaitena kim jnyaatena tavaarjuna ।
visht’abhyaahamidam kri’tsnamekaamshena sthito jagat ॥ 10-42 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishatsu
brahmavidyaayaam yogashaastre shreekri’shnaarjunasamvaade
vibhootiyogo naama dashamo’dhyaayah’ ॥ 10 ॥

athaikaadasho’dhyaayah’ । vishvaroopadarshanayogah’
arjuna uvaacha ।

madanugrahaaya paramam guhyamadhyaatmasanjnyitam ।
yattvayoktam vachastena moho’yam vigato mama ॥ 11-1 ॥

bhavaapyayau hi bhootaanaam shrutau vistarasho mayaa ।
tvattah’ kamalapatraaksha maahaatmyamapi chaavyayam ॥ 11-2 ॥

evametadyathaattha tvamaatmaanam parameshvara ।
drasht’umichchhaami te roopamaishvaram purushottama ॥ 11-3 ॥

manyase yadi tachchhakyam mayaa drasht’umiti prabho ।
yogeshvara tato me tvam darshayaatmaanamavyayam ॥ 11-4 ॥

shreebhagavaanuvaacha ।

pashya me paartha roopaani shatasho’tha sahasrashah’ ।
naanaavidhaani divyaani naanaavarnaakri’teeni cha ॥ 11-5 ॥

pashyaadityaanvasoonrudraanashvinau marutastathaa ।
bahoonyadri’sht’apoorvaani pashyaashcharyaani bhaarata ॥ 11-6 ॥

ihaikastham jagatkri’tsnam pashyaadya sacharaacharam ।
mama dehe gud’aakesha yachchaanyad drasht’umichchhasi ॥ 11-7 ॥

na tu maam shakyase drasht’umanenaiva svachakshushaa ।
divyam dadaami te chakshuh’ pashya me yogamaishvaram ॥ 11-8 ॥

sanjaya uvaacha ।

evamuktvaa tato raajanmahaayogeshvaro harih’ ।
darshayaamaasa paarthaaya paramam roopamaishvaram ॥ 11-9 ॥

anekavaktranayanamanekaadbhutadarshanam ।
anekadivyaabharanam divyaanekodyataayudham ॥ 11-10 ॥

divyamaalyaambaradharam divyagandhaanulepanam ।
sarvaashcharyamayam devamanantam vishvatomukham ॥ 11-11 ॥

divi sooryasahasrasya bhavedyugapadutthitaa ।
yadi bhaah’ sadri’shee saa syaadbhaasastasya mahaatmanah’ ॥ 11-12 ॥

tatraikastham jagatkri’tsnam pravibhaktamanekadhaa ।
apashyaddevadevasya shareere paand’avastadaa ॥ 11-13 ॥

tatah’ sa vismayaavisht’o hri’sht’aromaa dhananjayah’ ।
pranamya shirasaa devam kri’taanjalirabhaashata ॥ 11-14 ॥

arjuna uvaacha ।

pashyaami devaamstava deva dehe
sarvaamstathaa bhootavisheshasanghaan ।
brahmaanameesham kamalaasanastha-
mri’sheemshcha sarvaanuragaamshcha divyaan ॥ 11-15 ॥

anekabaahoodaravaktranetram
pashyaami tvaam sarvato’nantaroopam ।
naantam na madhyam na punastavaadim
pashyaami vishveshvara vishvaroopa ॥ 11-16 ॥

kireet’inam gadinam chakrinam cha
tejoraashim sarvato deeptimantam ।
pashyaami tvaam durnireekshyam samantaad
deeptaanalaarkadyutimaprameyam ॥ 11-17 ॥

tvamaksharam paramam veditavyam
tvamasya vishvasya param nidhaanam ।
tvamavyayah’ shaashvatadharmagoptaa
sanaatanastvam purusho mato me ॥ 11-18 ॥

anaadimadhyaantamanantaveerya-
manantabaahum shashisooryanetram ।
pashyaami tvaam deeptahutaashavaktram
svatejasaa vishvamidam tapantam ॥ 11-19 ॥

dyaavaapri’thivyoridamantaram hi
vyaaptam tvayaikena dishashcha sarvaah’ ।
dri’sht’vaadbhutam roopamugram tavedam
lokatrayam pravyathitam mahaatman ॥ 11-20 ॥

amee hi tvaam surasanghaa vishanti
kechidbheetaah’ praanjalayo gri’nanti ।
svasteetyuktvaa maharshisiddhasanghaah’
stuvanti tvaam stutibhih’ pushkalaabhih’ ॥ 11-21 ॥

rudraadityaa vasavo ye cha saadhyaa
vishve’shvinau marutashchoshmapaashcha ।
gandharvayakshaasurasiddhasanghaa
veekshante tvaam vismitaashchaiva sarve ॥ 11-22 ॥

roopam mahatte bahuvaktranetram
mahaabaaho bahubaahoorupaadam ।
bahoodaram bahudamsht’raakaraalam
dri’sht’vaa lokaah’ pravyathitaastathaaham ॥ 11-23 ॥

nabhah’spri’sham deeptamanekavarnam
vyaattaananam deeptavishaalanetram ।
dri’sht’vaa hi tvaam pravyathitaantaraatmaa
dhri’tim na vindaami shamam cha vishno ॥ 11-24 ॥

damsht’raakaraalaani cha te mukhaani
dri’sht’vaiva kaalaanalasannibhaani ।
disho na jaane na labhe cha sharma
praseeda devesha jagannivaasa ॥ 11-25 ॥

amee cha tvaam dhri’taraasht’rasya putraah’
sarve sahaivaavanipaalasanghaih’ ।
bheeshmo dronah’ sootaputrastathaasau
sahaasmadeeyairapi yodhamukhyaih’ ॥ 11-26 ॥

vaktraani te tvaramaanaa vishanti
damsht’raakaraalaani bhayaanakaani ।
kechidvilagnaa dashanaantareshu
sandri’shyante choornitairuttamaangaih’ ॥ 11-27 ॥

yathaa nadeenaam bahavo’mbuvegaah’
samudramevaabhimukhaa dravanti ।
tathaa tavaamee naralokaveeraa
vishanti vaktraanyabhivijvalanti ॥ 11-28 ॥

yathaa pradeeptam jvalanam patangaa
vishanti naashaaya samri’ddhavegaah’ ।
tathaiva naashaaya vishanti lokaa-
stavaapi vaktraani samri’ddhavegaah’ ॥ 11-29 ॥

lelihyase grasamaanah’ samantaal-
lokaansamagraanvadanairjvaladbhih’ ।
tejobhiraapoorya jagatsamagram
bhaasastavograah’ pratapanti vishno ॥ 11-30 ॥

aakhyaahi me ko bhavaanugraroopo
namo’stu te devavara praseeda ।
vijnyaatumichchhaami bhavantamaadyam
na hi prajaanaami tava pravri’ttim ॥ 11-31 ॥

shreebhagavaanuvaacha ।

kaalo’smi lokakshayakri’tpravri’ddho
lokaansamaahartumiha pravri’ttah’ ।
ri’te’pi tvaam na bhavishyanti sarve
ye’vasthitaah’ pratyaneekeshu yodhaah’ ॥ 11-32 ॥

tasmaattvamuttisht’ha yasho labhasva
jitvaa shatroon bhunkshva raajyam samri’ddham ।
mayaivaite nihataah’ poorvameva
nimittamaatram bhava savyasaachin ॥ 11-33 ॥

dronam cha bheeshmam cha jayadratham cha
karnam tathaanyaanapi yodhaveeraan ।
mayaa hataamstvam jahi maa vyathisht’haa
yudhyasva jetaasi rane sapatnaan ॥ 11-34 ॥

sanjaya uvaacha ।

etachchhrutvaa vachanam keshavasya
kri’taanjalirvepamaanah’ kireet’ee ।
namaskri’tvaa bhooya evaaha kri’shnam
sagadgadam bheetabheetah’ pranamya ॥ 11-35 ॥

arjuna uvaacha ।

sthaane hri’sheekesha tava prakeertyaa
jagatprahri’shyatyanurajyate cha ।
rakshaamsi bheetaani disho dravanti
sarve namasyanti cha siddhasanghaah’ ॥ 11-36 ॥

kasmaachcha te na nameranmahaatman
gareeyase brahmano’pyaadikartre ।
ananta devesha jagannivaasa
tvamaksharam sadasattatparam yat ॥ 11-37 ॥

tvamaadidevah’ purushah’ puraana-
stvamasya vishvasya param nidhaanam ।
vettaasi vedyam cha param cha dhaama
tvayaa tatam vishvamanantaroopa ॥ 11-38 ॥

vaayuryamo’gnirvarunah’ shashaankah’
prajaapatistvam prapitaamahashcha ।
namo namaste’stu sahasrakri’tvah’
punashcha bhooyo’pi namo namaste ॥ 11-39 ॥

namah’ purastaadatha pri’sht’hataste
namo’stu te sarvata eva sarva ।
anantaveeryaamitavikramastvam
sarvam samaapnoshi tato’si sarvah’ ॥ 11-40 ॥

sakheti matvaa prasabham yaduktam
he kri’shna he yaadava he sakheti ।
ajaanataa mahimaanam tavedam
mayaa pramaadaatpranayena vaapi ॥ 11-41 ॥

yachchaavahaasaarthamasatkri’to’si
vihaarashayyaasanabhojaneshu ।
eko’thavaapyachyuta tatsamaksham
tatkshaamaye tvaamahamaprameyam ॥ 11-42 ॥

pitaasi lokasya charaacharasya
tvamasya poojyashcha gururgareeyaan ।
na tvatsamo’styabhyadhikah’ kuto’nyo
lokatraye’pyapratimaprabhaava ॥ 11-43 ॥

tasmaatpranamya pranidhaaya kaayam
prasaadaye tvaamahameeshameed’yam ।
piteva putrasya sakheva sakhyuh’
priyah’ priyaayaarhasi deva sod’hum ॥ 11-44 ॥

adri’sht’apoorvam hri’shito’smi dri’sht’vaa
bhayena cha pravyathitam mano me ।
tadeva me darshaya deva roopam
praseeda devesha jagannivaasa ॥ 11-45 ॥

kireet’inam gadinam chakrahastam
ichchhaami tvaam drasht’umaham tathaiva ।
tenaiva roopena chaturbhujena
sahasrabaaho bhava vishvamoorte ॥ 11-46 ॥

shreebhagavaanuvaacha ।

mayaa prasannena tavaarjunedam
roopam param darshitamaatmayogaat ।
tejomayam vishvamanantamaadyam
yanme tvadanyena na dri’sht’apoorvam ॥ 11-47 ॥

na vedayajnyaadhyayanairna daanai-
rna cha kriyaabhirna tapobhirugraih’ ।
evamroopah’ shakya aham nri’loke
drasht’um tvadanyena kurupraveera ॥ 11-48 ॥

maa te vyathaa maa cha vimood’habhaavo
dri’sht’vaa roopam ghorameedri’ngmamedam ।
vyapetabheeh’ preetamanaah’ punastvam
tadeva me roopamidam prapashya ॥ 11-49 ॥

sanjaya uvaacha ।

ityarjunam vaasudevastathoktvaa
svakam roopam darshayaamaasa bhooyah’ ।
aashvaasayaamaasa cha bheetamenam
bhootvaa punah’ saumyavapurmahaatmaa ॥ 11-50 ॥

arjuna uvaacha ।

dri’sht’vedam maanusham roopam tava saumyam janaardana ।
idaaneemasmi samvri’ttah’ sachetaah’ prakri’tim gatah’ ॥ 11-51 ॥

shreebhagavaanuvaacha ।

sudurdarshamidam roopam dri’sht’avaanasi yanmama ।
devaa apyasya roopasya nityam darshanakaankshinah’ ॥ 11-52 ॥

naaham vedairna tapasaa na daanena na chejyayaa ।
shakya evamvidho drasht’um dri’sht’avaanasi maam yathaa ॥ 11-53 ॥

bhaktyaa tvananyayaa shakya ahamevamvidho’rjuna ।
nyaatum drasht’um cha tattvena pravesht’um cha parantapa ॥ 11-54 ॥

matkarmakri’nmatparamo madbhaktah’ sangavarjitah’ ।
nirvairah’ sarvabhooteshu yah’ sa maameti paand’ava ॥ 11-55 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishatsu
brahmavidyaayaam yogashaastre shreekri’shnaarjunasamvaade
vishvaroopadarshanayogo naamaikaadasho’dhyaayah’ ॥ 11 ॥

atha dvaadasho’dhyaayah’ । bhaktiyogah’
arjuna uvaacha ।

evam satatayuktaa ye bhaktaastvaam paryupaasate ।
ye chaapyaksharamavyaktam teshaam ke yogavittamaah’ ॥ 12-1 ॥

shreebhagavaanuvaacha ।

mayyaaveshya mano ye maam nityayuktaa upaasate ।
shraddhayaa parayopetaah’ te me yuktatamaa mataah’ ॥ 12-2 ॥

ye tvaksharamanirdeshyamavyaktam paryupaasate ।
sarvatragamachintyancha koot’asthamachalandhruvam ॥ 12-3 ॥

sanniyamyendriyagraamam sarvatra samabuddhayah’ ।
te praapnuvanti maameva sarvabhootahite rataah’ ॥ 12-4 ॥

klesho’dhikatarasteshaamavyaktaasaktachetasaam ।
avyaktaa hi gatirduh’kham dehavadbhiravaapyate ॥ 12-5 ॥

ye tu sarvaani karmaani mayi samnyasya matparaah’ ।
ananyenaiva yogena maam dhyaayanta upaasate ॥ 12-6 ॥

teshaamaham samuddhartaa mri’tyusamsaarasaagaraat ।
bhavaami nachiraatpaartha mayyaaveshitachetasaam ॥ 12-7 ॥

mayyeva mana aadhatsva mayi buddhim niveshaya ।
nivasishyasi mayyeva ata oordhvam na samshayah’ ॥ 12-8 ॥

atha chittam samaadhaatum na shaknoshi mayi sthiram ।
abhyaasayogena tato maamichchhaaptum dhananjaya ॥ 12-9 ॥

abhyaase’pyasamartho’si matkarmaparamo bhava ।
madarthamapi karmaani kurvansiddhimavaapsyasi ॥ 12-10 ॥

athaitadapyashakto’si kartum madyogamaashritah’ ।
sarvakarmaphalatyaagam tatah’ kuru yataatmavaan ॥ 12-11 ॥

shreyo hi jnyaanamabhyaasaajjnyaanaaddhyaanam vishishyate ।
dhyaanaatkarmaphalatyaagastyaagaachchhaantiranantaram ॥ 12-12 ॥

advesht’aa sarvabhootaanaam maitrah’ karuna eva cha ।
nirmamo nirahankaarah’ samaduh’khasukhah’ kshamee ॥ 12-13 ॥

santusht’ah’ satatam yogee yataatmaa dri’d’hanishchayah’ ।
mayyarpitamanobuddhiryo madbhaktah’ sa me priyah’ ॥ 12-14 ॥

yasmaannodvijate loko lokaannodvijate cha yah’ ।
harshaamarshabhayodvegairmukto yah’ sa cha me priyah’ ॥ 12-15 ॥

anapekshah’ shuchirdaksha udaaseeno gatavyathah’ ।
sarvaarambhaparityaagee yo madbhaktah’ sa me priyah’ ॥ 12-16 ॥

yo na hri’shyati na dvesht’i na shochati na kaankshati ।
shubhaashubhaparityaagee bhaktimaanyah’ sa me priyah’ ॥ 12-17 ॥

samah’ shatrau cha mitre cha tathaa maanaapamaanayoh’ ।
sheetoshnasukhaduh’kheshu samah’ sangavivarjitah’ ॥ 12-18 ॥

tulyanindaastutirmaunee santusht’o yena kenachit ।
aniketah’ sthiramatirbhaktimaanme priyo narah’ ॥ 12-19 ॥

ye tu dharmyaamri’tamidam yathoktam paryupaasate ।
shraddadhaanaa matparamaa bhaktaaste’teeva me priyaah’ ॥ 12-20 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishatsu
brahmavidyaayaam yogashaastre shreekri’shnaarjunasamvaade
bhaktiyogo naama dvaadasho’dhyaayah’ ॥ 12 ॥

atha trayodasho’dhyaayah’ । kshetrakshetrajnyavibhaagayogah’
arjuna uvaacha ।

prakri’tim purusham chaiva kshetram kshetrajnyameva cha ।
etadveditumichchhaami jnyaanam jnyeyam cha keshava ॥ 13-1 ॥

shreebhagavaanuvaacha ।

idam shareeram kaunteya kshetramityabhidheeyate ।
etadyo vetti tam praahuh’ kshetrajnya iti tadvidah’ ॥ 13-2 ॥

kshetrajnyam chaapi maam viddhi sarvakshetreshu bhaarata ।
kshetrakshetrajnyayorjnyaanam yattajjnyaanam matam mama ॥ 13-3 ॥

tatkshetram yachcha yaadri’kcha yadvikaari yatashcha yat ।
sa cha yo yatprabhaavashcha tatsamaasena me shri’nu ॥ 13-4 ॥

ri’shibhirbahudhaa geetam chhandobhirvividhaih’ pri’thak ।
brahmasootrapadaishchaiva hetumadbhirvinishchitaih’ ॥ 13-5 ॥

mahaabhootaanyahankaaro buddhiravyaktameva cha ।
indriyaani dashaikam cha pancha chendriyagocharaah’ ॥ 13-6 ॥

ichchhaa dveshah’ sukham duh’kham sanghaatashchetanaa dhri’tih’ ।
etatkshetram samaasena savikaaramudaahri’tam ॥ 13-7 ॥

amaanitvamadambhitvamahimsaa kshaantiraarjavam ।
aachaaryopaasanam shaucham sthairyamaatmavinigrahah’ ॥ 13-8 ॥

indriyaartheshu vairaagyamanahankaara eva cha ।
yanmamri’tyujaraavyaadhiduh’khadoshaanudarshanam ॥ 13-9 ॥

asaktiranabhishvangah’ putradaaragri’haadishu ।
nityam cha samachittatvamisht’aanisht’opapattishu ॥ 13-10 ॥

mayi chaananyayogena bhaktiravyabhichaarinee ।
viviktadeshasevitvamaratirjanasamsadi ॥ 13-11 ॥

adhyaatmajnyaananityatvam tattvajnyaanaarthadarshanam ।
etajjnyaanamiti proktamajnyaanam yadato’nyathaa ॥ 13-12 ॥

nyeyam yattatpravakshyaami yajjnyaatvaamri’tamashnute ।
anaadimatparam brahma na sattannaasaduchyate ॥ 13-13 ॥

sarvatah’ paanipaadam tatsarvato’kshishiromukham ।
sarvatah’ shrutimalloke sarvamaavri’tya tisht’hati ॥ 13-14 ॥

sarvendriyagunaabhaasam sarvendriyavivarjitam ।
asaktam sarvabhri’chchaiva nirgunam gunabhoktri’ cha ॥ 13-15 ॥

bahirantashcha bhootaanaamacharam charameva cha ।
sookshmatvaattadavijnyeyam doorastham chaantike cha tat ॥ 13-16 ॥

avibhaktam cha bhooteshu vibhaktamiva cha sthitam ।
bhootabhartri’ cha tajjnyeyam grasishnu prabhavishnu cha ॥ 13-17 ॥

jyotishaamapi tajjyotistamasah’ paramuchyate ।
nyaanam jnyeyam jnyaanagamyam hri’di sarvasya visht’hitam ॥ 13-18 ॥

iti kshetram tathaa jnyaanam jnyeyam choktam samaasatah’ ।
madbhakta etadvijnyaaya madbhaavaayopapadyate ॥ 13-19 ॥

prakri’tim purusham chaiva viddhyanaadee ubhaavapi ।
vikaaraamshcha gunaamshchaiva viddhi prakri’tisambhavaan ॥ 13-20 ॥

kaaryakaaranakartri’tve hetuh’ prakri’tiruchyate ।
purushah’ sukhaduh’khaanaam bhoktri’tve heturuchyate ॥ 13-21 ॥

purushah’ prakri’tistho hi bhunkte prakri’tijaangunaan ।
kaaranam gunasango’sya sadasadyonijanmasu ॥ 13-22 ॥

upadrasht’aanumantaa cha bhartaa bhoktaa maheshvarah’ ।
paramaatmeti chaapyukto dehe’sminpurushah’ parah’ ॥ 13-23 ॥

ya evam vetti purusham prakri’tim cha gunaih’ saha ।
sarvathaa vartamaano’pi na sa bhooyo’bhijaayate ॥ 13-24 ॥

dhyaanenaatmani pashyanti kechidaatmaanamaatmanaa ।
anye saankhyena yogena karmayogena chaapare ॥ 13-25 ॥

anye tvevamajaanantah’ shrutvaanyebhya upaasate ।
te’pi chaatitarantyeva mri’tyum shrutiparaayanaah’ ॥ 13-26 ॥

yaavatsanjaayate kinchitsattvam sthaavarajangamam ।
kshetrakshetrajnyasamyogaattadviddhi bharatarshabha ॥ 13-27 ॥

samam sarveshu bhooteshu tisht’hantam parameshvaram ।
vinashyatsvavinashyantam yah’ pashyati sa pashyati ॥ 13-28 ॥

samam pashyanhi sarvatra samavasthitameeshvaram ।
na hinastyaatmanaatmaanam tato yaati paraam gatim ॥ 13-29 ॥

prakri’tyaiva cha karmaani kriyamaanaani sarvashah’ ।
yah’ pashyati tathaatmaanamakartaaram sa pashyati ॥ 13-30 ॥

yadaa bhootapri’thagbhaavamekasthamanupashyati ।
tata eva cha vistaaram brahma sampadyate tadaa ॥ 13-31 ॥

anaaditvaannirgunatvaatparamaatmaayamavyayah’ ।
shareerastho’pi kaunteya na karoti na lipyate ॥ 13-32 ॥

yathaa sarvagatam saukshmyaadaakaasham nopalipyate ।
sarvatraavasthito dehe tathaatmaa nopalipyate ॥ 13-33 ॥

yathaa prakaashayatyekah’ kri’tsnam lokamimam ravih’ ।
kshetram kshetree tathaa kri’tsnam prakaashayati bhaarata ॥ 13-34 ॥

kshetrakshetrajnyayorevamantaram jnyaanachakshushaa ।
bhootaprakri’timoksham cha ye viduryaanti te param ॥ 13-35 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishatsu
brahmavidyaayaam yogashaastre shreekri’shnaarjunasamvaade
kshetrakshetrajnyavibhaagayogo naama trayodasho’dhyaayah’ ॥ 13 ॥

atha chaturdasho’dhyaayah’ । gunatrayavibhaagayogah’
shreebhagavaanuvaacha ।

param bhooyah’ pravakshyaami jnyaanaanaam jnyaanamuttamam ।
yajjnyaatvaa munayah’ sarve paraam siddhimito gataah’ ॥ 14-1 ॥

idam jnyaanamupaashritya mama saadharmyamaagataah’ ।
sarge’pi nopajaayante pralaye na vyathanti cha ॥ 14-2 ॥

mama yonirmahad brahma tasmingarbham dadhaamyaham ।
sambhavah’ sarvabhootaanaam tato bhavati bhaarata ॥ 14-3 ॥

sarvayonishu kaunteya moortayah’ sambhavanti yaah’ ।
taasaam brahma mahadyoniraham beejapradah’ pitaa ॥ 14-4 ॥

sattvam rajastama iti gunaah’ prakri’tisambhavaah’ ।
nibadhnanti mahaabaaho dehe dehinamavyayam ॥ 14-5 ॥

tatra sattvam nirmalatvaatprakaashakamanaamayam ।
sukhasangena badhnaati jnyaanasangena chaanagha ॥ 14-6 ॥

rajo raagaatmakam viddhi tri’shnaasangasamudbhavam ।
tannibadhnaati kaunteya karmasangena dehinam ॥ 14-7 ॥

tamastvajnyaanajam viddhi mohanam sarvadehinaam ।
pramaadaalasyanidraabhistannibadhnaati bhaarata ॥ 14-8 ॥

sattvam sukhe sanjayati rajah’ karmani bhaarata ।
nyaanamaavri’tya tu tamah’ pramaade sanjayatyuta ॥ 14-9 ॥

rajastamashchaabhibhooya sattvam bhavati bhaarata ।
rajah’ sattvam tamashchaiva tamah’ sattvam rajastathaa ॥ 14-10 ॥

sarvadvaareshu dehe’sminprakaasha upajaayate ।
nyaanam yadaa tadaa vidyaadvivri’ddham sattvamityuta ॥ 14-11 ॥

lobhah’ pravri’ttiraarambhah’ karmanaamashamah’ spri’haa ।
rajasyetaani jaayante vivri’ddhe bharatarshabha ॥ 14-12 ॥

aprakaasho’pravri’ttishcha pramaado moha eva cha ।
tamasyetaani jaayante vivri’ddhe kurunandana ॥ 14-13 ॥

yadaa sattve pravri’ddhe tu pralayam yaati dehabhri’t ।
tadottamavidaam lokaanamalaanpratipadyate ॥ 14-14 ॥

rajasi pralayam gatvaa karmasangishu jaayate ।
tathaa praleenastamasi mood’hayonishu jaayate ॥ 14-15 ॥

karmanah’ sukri’tasyaahuh’ saattvikam nirmalam phalam ।
rajasastu phalam duh’khamajnyaanam tamasah’ phalam ॥ 14-16 ॥

sattvaatsanjaayate jnyaanam rajaso lobha eva cha ।
pramaadamohau tamaso bhavato’jnyaanameva cha ॥ 14-17 ॥

oordhvam gachchhanti sattvasthaa madhye tisht’hanti raajasaah’ ।
yaghanyagunavri’ttisthaa adho gachchhanti taamasaah’ ॥ 14-18 ॥

naanyam gunebhyah’ kartaaram yadaa drasht’aanupashyati ।
gunebhyashcha param vetti madbhaavam so’dhigachchhati ॥ 14-19 ॥

gunaanetaanateetya treendehee dehasamudbhavaan ।
yanmamri’tyujaraaduh’khairvimukto’mri’tamashnute ॥ 14-20 ॥

arjuna uvaacha ।

kairlingaistreengunaanetaanateeto bhavati prabho ।
kimaachaarah’ katham chaitaamstreengunaanativartate ॥ 14-21 ॥

shreebhagavaanuvaacha ।

prakaasham cha pravri’ttim cha mohameva cha paand’ava ।
na dvesht’i sampravri’ttaani na nivri’ttaani kaankshati ॥ 14-22 ॥

udaaseenavadaaseeno gunairyo na vichaalyate ।
gunaa vartanta ityevam yo’vatisht’hati nengate ॥ 14-23 ॥

samaduh’khasukhah’ svasthah’ samalosht’aashmakaanchanah’ ।
tulyapriyaapriyo dheerastulyanindaatmasamstutih’ ॥ 14-24 ॥

maanaapamaanayostulyastulyo mitraaripakshayoh’ ।
sarvaarambhaparityaagee gunaateetah’ sa uchyate ॥ 14-25 ॥

maam cha yo’vyabhichaarena bhaktiyogena sevate ।
sa gunaansamateetyaitaanbrahmabhooyaaya kalpate ॥ 14-26 ॥

brahmano hi pratisht’haahamamri’tasyaavyayasya cha ।
shaashvatasya cha dharmasya sukhasyaikaantikasya cha ॥ 14-27 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishatsu
brahmavidyaayaam yogashaastre shreekri’shnaarjunasamvaade
gunatrayavibhaagayogo naama chaturdasho’dhyaayah’ ॥ 14 ॥

atha panchadasho’dhyaayah’ । purushottamayogah’
shreebhagavaanuvaacha ।

oordhvamoolamadhah’shaakhamashvattham praahuravyayam ।
chhandaamsi yasya parnaani yastam veda sa vedavit ॥ 15-1 ॥

adhashchordhvam prasri’taastasya shaakhaa
gunapravri’ddhaa vishayapravaalaah’ ।
adhashcha moolaanyanusantataani
karmaanubandheeni manushyaloke ॥ 15-2 ॥

na roopamasyeha tathopalabhyate
naanto na chaadirna cha sampratisht’haa ।
ashvatthamenam suvirood’hamoolam
asangashastrena dri’d’hena chhittvaa ॥ 15-3 ॥

tatah’ padam tatparimaargitavyam
yasmingataa na nivartanti bhooyah’ ।
tameva chaadyam purusham prapadye ।
yatah’ pravri’ttih’ prasri’taa puraanee ॥ 15-4 ॥

nirmaanamohaa jitasangadoshaa
adhyaatmanityaa vinivri’ttakaamaah’ ।
dvandvairvimuktaah’ sukhaduh’khasanjnyai-
rgachchhantyamood’haah’ padamavyayam tat ॥ 15-5 ॥

na tadbhaasayate sooryo na shashaanko na paavakah’ ।
yadgatvaa na nivartante taddhaama paramam mama ॥ 15-6 ॥

mamaivaamsho jeevaloke jeevabhootah’ sanaatanah’ ।
manah’shasht’haaneendriyaani prakri’tisthaani karshati ॥ 15-7 ॥

shareeram yadavaapnoti yachchaapyutkraamateeshvarah’ ।
gri’heetvaitaani samyaati vaayurgandhaanivaashayaat ॥ 15-8 ॥

shrotram chakshuh’ sparshanam cha rasanam ghraanameva cha ।
adhisht’haaya manashchaayam vishayaanupasevate ॥ 15-9 ॥

utkraamantam sthitam vaapi bhunjaanam vaa gunaanvitam ।
vimood’haa naanupashyanti pashyanti jnyaanachakshushah’ ॥ 15-10 ॥

yatanto yoginashchainam pashyantyaatmanyavasthitam ।
yatanto’pyakri’taatmaano nainam pashyantyachetasah’ ॥ 15-11 ॥

yadaadityagatam tejo jagadbhaasayate’khilam ।
yachchandramasi yachchaagnau tattejo viddhi maamakam ॥ 15-12 ॥

gaamaavishya cha bhootaani dhaarayaamyahamojasaa ।
pushnaami chaushadheeh’ sarvaah’ somo bhootvaa rasaatmakah’ ॥ 15-13 ॥

aham vaishvaanaro bhootvaa praaninaam dehamaashritah’ ।
praanaapaanasamaayuktah’ pachaamyannam chaturvidham ॥ 15-14 ॥

sarvasya chaaham hri’di sannivisht’o
mattah’ smri’tirjnyaanamapohanancha ।
vedaishcha sarvairahameva vedyo
vedaantakri’dvedavideva chaaham ॥ 15-15 ॥

dvaavimau purushau loke ksharashchaakshara eva cha ।
ksharah’ sarvaani bhootaani koot’astho’kshara uchyate ॥ 15-16 ॥

uttamah’ purushastvanyah’ paramaatmetyudaahri’tah’ ।
yo lokatrayamaavishya bibhartyavyaya eeshvarah’ ॥ 15-17 ॥

yasmaatksharamateeto’hamaksharaadapi chottamah’ ।
ato’smi loke vede cha prathitah’ purushottamah’ ॥ 15-18 ॥

yo maamevamasammood’ho jaanaati purushottamam ।
sa sarvavidbhajati maam sarvabhaavena bhaarata ॥ 15-19 ॥

iti guhyatamam shaastramidamuktam mayaanagha ।
etadbuddhvaa buddhimaansyaatkri’takri’tyashcha bhaarata ॥ 15-20 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishatsu
brahmavidyaayaam yogashaastre shreekri’shnaarjuna samvaade
purushottamayogo naama panchadasho’dhyaayah’ ॥ 15 ॥

atha shod’asho’dhyaayah’ । daivaasurasampadvibhaagayogah’
shreebhagavaanuvaacha ।

abhayam sattvasamshuddhirjnyaanayogavyavasthitih’ ।
daanam damashcha yajnyashcha svaadhyaayastapa aarjavam ॥ 16-1 ॥

ahimsaa satyamakrodhastyaagah’ shaantirapaishunam ।
dayaa bhooteshvaloluptvam maardavam hreerachaapalam ॥ 16-2 ॥

tejah’ kshamaa dhri’tih’ shauchamadroho naatimaanitaa ।
bhavanti sampadam daiveemabhijaatasya bhaarata ॥ 16-3 ॥

dambho darpo’bhimaanashcha krodhah’ paarushyameva cha ।
ajnyaanam chaabhijaatasya paartha sampadamaasureem ॥ 16-4 ॥

daivee sampadvimokshaaya nibandhaayaasuree mataa ।
maa shuchah’ sampadam daiveemabhijaato’si paand’ava ॥ 16-5 ॥

dvau bhootasargau loke’smindaiva aasura eva cha ।
daivo vistarashah’ prokta aasuram paartha me shri’nu ॥ 16-6 ॥

pravri’ttim cha nivri’ttim cha janaa na viduraasuraah’ ।
na shaucham naapi chaachaaro na satyam teshu vidyate ॥ 16-7 ॥

asatyamapratisht’ham te jagadaahuraneeshvaram ।
aparasparasambhootam kimanyatkaamahaitukam ॥ 16-8 ॥

etaam dri’sht’imavasht’abhya nasht’aatmaano’lpabuddhayah’ ।
prabhavantyugrakarmaanah’ kshayaaya jagato’hitaah’ ॥ 16-9 ॥

kaamamaashritya dushpooram dambhamaanamadaanvitaah’ ।
mohaadgri’heetvaasadgraahaanpravartante’shuchivrataah’ ॥ 16-10 ॥

chintaamaparimeyaam cha pralayaantaamupaashritaah’ ।
kaamopabhogaparamaa etaavaditi nishchitaah’ ॥ 16-11 ॥

aashaapaashashatairbaddhaah’ kaamakrodhaparaayanaah’ ।
eehante kaamabhogaarthamanyaayenaarthasanchayaan ॥ 16-12 ॥

idamadya mayaa labdhamimam praapsye manoratham ।
idamasteedamapi me bhavishyati punardhanam ॥ 16-13 ॥

asau mayaa hatah’ shatrurhanishye chaaparaanapi ।
eeshvaro’hamaham bhogee siddho’ham balavaansukhee ॥ 16-14 ॥

aad’hyo’bhijanavaanasmi ko’nyo’sti sadri’sho mayaa ।
yakshye daasyaami modishya ityajnyaanavimohitaah’ ॥ 16-15 ॥

anekachittavibhraantaa mohajaalasamaavri’taah’ ।
prasaktaah’ kaamabhogeshu patanti narake’shuchau ॥ 16-16 ॥

aatmasambhaavitaah’ stabdhaa dhanamaanamadaanvitaah’ ।
yajante naamayajnyaiste dambhenaavidhipoorvakam ॥ 16-17 ॥

ahankaaram balam darpam kaamam krodham cha samshritaah’ ।
maamaatmaparadeheshu pradvishanto’bhyasooyakaah’ ॥ 16-18 ॥

taanaham dvishatah’ krooraansamsaareshu naraadhamaan ।
kshipaamyajasramashubhaanaasureeshveva yonishu ॥ 16-19 ॥

aasureem yonimaapannaa mood’haa janmani janmani ।
maamapraapyaiva kaunteya tato yaantyadhamaam gatim ॥ 16-20 ॥

trividham narakasyedam dvaaram naashanamaatmanah’ ।
kaamah’ krodhastathaa lobhastasmaadetattrayam tyajet ॥ 16-21 ॥

etairvimuktah’ kaunteya tamodvaaraistribhirnarah’ ।
aacharatyaatmanah’ shreyastato yaati paraam gatim ॥ 16-22 ॥

yah’ shaastravidhimutsri’jya vartate kaamakaaratah’ ।
na sa siddhimavaapnoti na sukham na paraam gatim ॥ 16-23 ॥

tasmaachchhaastram pramaanam te kaaryaakaaryavyavasthitau ।
nyaatvaa shaastravidhaanoktam karma kartumihaarhasi ॥ 16-24 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishatsu
brahmavidyaayaam yogashaastre shreekri’shnaarjunasamvaade
daivaasurasampadvibhaagayogo naama shod’asho’dhyaayah’ ॥ 16 ॥

atha saptadasho’dhyaayah’ । shraddhaatrayavibhaagayogah’
arjuna uvaacha ।

ye shaastravidhimutsri’jya yajante shraddhayaanvitaah’ ।
teshaam nisht’haa tu kaa kri’shna sattvamaaho rajastamah’ ॥ 17-1 ॥

shreebhagavaanuvaacha ।

trividhaa bhavati shraddhaa dehinaam saa svabhaavajaa ।
saattvikee raajasee chaiva taamasee cheti taam shri’nu ॥ 17-2 ॥

sattvaanuroopaa sarvasya shraddhaa bhavati bhaarata ।
shraddhaamayo’yam purusho yo yachchhraddhah’ sa eva sah’ ॥ 17-3 ॥

yajante saattvikaa devaanyaksharakshaamsi raajasaah’ ।
pretaanbhootaganaamshchaanye yajante taamasaa janaah’ ॥ 17-4 ॥

ashaastravihitam ghoram tapyante ye tapo janaah’ ।
dambhaahankaarasamyuktaah’ kaamaraagabalaanvitaah’ ॥ 17-5 ॥

karshayantah’ shareerastham bhootagraamamachetasah’ ।
maam chaivaantah’shareerastham taanviddhyaasuranishchayaan ॥ 17-6 ॥

aahaarastvapi sarvasya trividho bhavati priyah’ ।
yajnyastapastathaa daanam teshaam bhedamimam shri’nu ॥ 17-7 ॥

aayuh’sattvabalaarogyasukhapreetivivardhanaah’ ।
rasyaah’ snigdhaah’ sthiraa hri’dyaa aahaaraah’ saattvikapriyaah’ ॥ 17-8 ॥

kat’vamlalavanaatyushnateekshnarookshavidaahinah’ ।
aahaaraa raajasasyesht’aa duh’khashokaamayapradaah’ ॥ 17-9 ॥

yaatayaamam gatarasam pooti paryushitam cha yat ।
uchchhisht’amapi chaamedhyam bhojanam taamasapriyam ॥ 17-10 ॥

aphalaakaankshibhiryajnyo vidhidri’sht’o ya ijyate ।
yasht’avyameveti manah’ samaadhaaya sa saattvikah’ ॥ 17-11 ॥

abhisandhaaya tu phalam dambhaarthamapi chaiva yat ।
ijyate bharatashresht’ha tam yajnyam viddhi raajasam ॥ 17-12 ॥

vidhiheenamasri’sht’aannam mantraheenamadakshinam ।
shraddhaavirahitam yajnyam taamasam parichakshate ॥ 17-13 ॥

devadvijagurupraajnyapoojanam shauchamaarjavam ।
brahmacharyamahimsaa cha shaareeram tapa uchyate ॥ 17-14 ॥

anudvegakaram vaakyam satyam priyahitam cha yat ।
svaadhyaayaabhyasanam chaiva vaangmayam tapa uchyate ॥ 17-15 ॥

manah’ prasaadah’ saumyatvam maunamaatmavinigrahah’ ।
bhaavasamshuddhirityetattapo maanasamuchyate ॥ 17-16 ॥

shraddhayaa parayaa taptam tapastattrividham naraih’ ।
aphalaakaankshibhiryuktaih’ saattvikam parichakshate ॥ 17-17 ॥

satkaaramaanapoojaartham tapo dambhena chaiva yat ।
kriyate tadiha proktam raajasam chalamadhruvam ॥ 17-18 ॥

mood’hagraahenaatmano yatpeed’ayaa kriyate tapah’ ।
parasyotsaadanaartham vaa tattaamasamudaahri’tam ॥ 17-19 ॥

daatavyamiti yaddaanam deeyate’nupakaarine ।
deshe kaale cha paatre cha taddaanam saattvikam smri’tam ॥ 17-20 ॥

yattu pratyupakaaraartham phalamuddishya vaa punah’ ।
deeyate cha pariklisht’am taddaanam raajasam smri’tam ॥ 17-21 ॥

adeshakaale yaddaanamapaatrebhyashcha deeyate ।
asatkri’tamavajnyaatam tattaamasamudaahri’tam ॥ 17-22 ॥

omtatsaditi nirdesho brahmanastrividhah’ smri’tah’ ।
braahmanaastena vedaashcha yajnyaashcha vihitaah’ puraa ॥ 17-23 ॥

tasmaadomityudaahri’tya yajnyadaanatapah’kriyaah’ ।
pravartante vidhaanoktaah’ satatam brahmavaadinaam ॥ 17-24 ॥

tadityanabhisandhaaya phalam yajnyatapah’kriyaah’ ।
daanakriyaashcha vividhaah’ kriyante mokshakaankshibhih’ ॥ 17-25 ॥

sadbhaave saadhubhaave cha sadityetatprayujyate ।
prashaste karmani tathaa sachchhabdah’ paartha yujyate ॥ 17-26 ॥

yajnye tapasi daane cha sthitih’ saditi chochyate ।
karma chaiva tadartheeyam sadityevaabhidheeyate ॥ 17-27 ॥

ashraddhayaa hutam dattam tapastaptam kri’tam cha yat ।
asadityuchyate paartha na cha tatpretya no iha ॥ 17-28 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishatsu
brahmavidyaayaam yogashaastre shreekri’shnaarjunasamvaade
shraddhaatrayavibhaagayogo naama saptadasho’dhyaayah’ ॥ 17 ॥

athaasht’aadasho’dhyaayah’ । mokshasamnyaasayogah’
arjuna uvaacha ।

samnyaasasya mahaabaaho tattvamichchhaami veditum ।
tyaagasya cha hri’sheekesha pri’thakkeshinishoodana ॥ 18-1 ॥

shreebhagavaanuvaacha ।

kaamyaanaam karmanaam nyaasam samnyaasam kavayo viduh’ ।
sarvakarmaphalatyaagam praahustyaagam vichakshanaah’ ॥ 18-2 ॥

tyaajyam doshavadityeke karma praahurmaneeshinah’ ।
yajnyadaanatapah’karma na tyaajyamiti chaapare ॥ 18-3 ॥

nishchayam shri’nu me tatra tyaage bharatasattama ।
tyaago hi purushavyaaghra trividhah’ samprakeertitah’ ॥ 18-4 ॥

yajnyadaanatapah’karma na tyaajyam kaaryameva tat ।
yajnyo daanam tapashchaiva paavanaani maneeshinaam ॥ 18-5 ॥

etaanyapi tu karmaani sangam tyaktvaa phalaani cha ।
kartavyaaneeti me paartha nishchitam matamuttamam ॥ 18-6 ॥

niyatasya tu samnyaasah’ karmano nopapadyate ।
mohaattasya parityaagastaamasah’ parikeertitah’ ॥ 18-7 ॥

duh’khamityeva yatkarma kaayakleshabhayaattyajet ।
sa kri’tvaa raajasam tyaagam naiva tyaagaphalam labhet ॥ 18-8 ॥

kaaryamityeva yatkarma niyatam kriyate’rjuna ।
sangam tyaktvaa phalam chaiva sa tyaagah’ saattviko matah’ ॥ 18-9 ॥

na dvesht’yakushalam karma kushale naanushajjate ।
tyaagee sattvasamaavisht’o medhaavee chhinnasamshayah’ ॥ 18-10 ॥

na hi dehabhri’taa shakyam tyaktum karmaanyasheshatah’ ।
yastu karmaphalatyaagee sa tyaageetyabhidheeyate ॥ 18-11 ॥

anisht’amisht’am mishram cha trividham karmanah’ phalam ।
bhavatyatyaaginaam pretya na tu samnyaasinaam kvachit ॥ 18-12 ॥

panchaitaani mahaabaaho kaaranaani nibodha me ।
saankhye kri’taante proktaani siddhaye sarvakarmanaam ॥ 18-13 ॥

adhisht’haanam tathaa kartaa karanam cha pri’thagvidham ।
vividhaashcha pri’thakchesht’aa daivam chaivaatra panchamam ॥ 18-14 ॥

shareeravaangmanobhiryatkarma praarabhate narah’ ।
nyaayyam vaa vipareetam vaa panchaite tasya hetavah’ ॥ 18-15 ॥

tatraivam sati kartaaramaatmaanam kevalam tu yah’ ।
pashyatyakri’tabuddhitvaanna sa pashyati durmatih’ ॥ 18-16 ॥

yasya naahankri’to bhaavo buddhiryasya na lipyate ।
hatvaa’pi sa imaam’llokaanna hanti na nibadhyate ॥ 18-17 ॥

nyaanam jnyeyam parijnyaataa trividhaa karmachodanaa ।
karanam karma karteti trividhah’ karmasangrahah’ ॥ 18-18 ॥

nyaanam karma cha kartaa cha tridhaiva gunabhedatah’ ।
prochyate gunasankhyaane yathaavachchhri’nu taanyapi ॥ 18-19 ॥

sarvabhooteshu yenaikam bhaavamavyayameekshate ।
avibhaktam vibhakteshu tajjnyaanam viddhi saattvikam ॥ 18-20 ॥

pri’thaktvena tu yajjnyaanam naanaabhaavaanpri’thagvidhaan ।
vetti sarveshu bhooteshu tajjnyaanam viddhi raajasam ॥ 18-21 ॥

yattu kri’tsnavadekasminkaarye saktamahaitukam ।
atattvaarthavadalpam cha tattaamasamudaahri’tam ॥ 18-22 ॥

niyatam sangarahitamaraagadveshatah’ kri’tam ।
aphalaprepsunaa karma yattatsaattvikamuchyate ॥ 18-23 ॥

yattu kaamepsunaa karma saahankaarena vaa punah’ ।
kriyate bahulaayaasam tadraajasamudaahri’tam ॥ 18-24 ॥

anubandham kshayam himsaamanapekshya cha paurusham ।
mohaadaarabhyate karma yattattaamasamuchyate ॥ 18-25 ॥

muktasango’nahamvaadee dhri’tyutsaahasamanvitah’ ।
siddhyasiddhyornirvikaarah’ kartaa saattvika uchyate ॥ 18-26 ॥

raagee karmaphalaprepsurlubdho himsaatmako’shuchih’ ।
harshashokaanvitah’ kartaa raajasah’ parikeertitah’ ॥ 18-27 ॥

ayuktah’ praakri’tah’ stabdhah’ shat’ho naishkri’tiko’lasah’ ।
vishaadee deerghasootree cha kartaa taamasa uchyate ॥ 18-28 ॥

buddherbhedam dhri’teshchaiva gunatastrividham shri’nu ।
prochyamaanamasheshena pri’thaktvena dhananjaya ॥ 18-29 ॥

pravri’ttim cha nivri’ttim cha kaaryaakaarye bhayaabhaye ।
bandham moksham cha yaa vetti buddhih’ saa paartha saattvikee ॥ 18-30 ॥

yayaa dharmamadharmam cha kaaryam chaakaaryameva cha ।
ayathaavatprajaanaati buddhih’ saa paartha raajasee ॥ 18-31 ॥

adharmam dharmamiti yaa manyate tamasaavri’taa ।
sarvaarthaanvipareetaamshcha buddhih’ saa paartha taamasee ॥ 18-32 ॥

dhri’tyaa yayaa dhaarayate manah’praanendriyakriyaah’ ।
yogenaavyabhichaarinyaa dhri’tih’ saa paartha saattvikee ॥ 18-33 ॥

yayaa tu dharmakaamaarthaandhri’tyaa dhaarayate’rjuna ।
prasangena phalaakaankshee dhri’tih’ saa paartha raajasee ॥ 18-34 ॥

yayaa svapnam bhayam shokam vishaadam madameva cha ।
na vimunchati durmedhaa dhri’tih’ saa paartha taamasee ॥ 18-35 ॥

sukham tvidaaneem trividham shri’nu me bharatarshabha ।
abhyaasaadramate yatra duh’khaantam cha nigachchhati ॥ 18-36 ॥

yattadagre vishamiva parinaame’mri’topamam ।
tatsukham saattvikam proktamaatmabuddhiprasaadajam ॥ 18-37 ॥

vishayendriyasamyogaadyattadagre’mri’topamam ।
parinaame vishamiva tatsukham raajasam smri’tam ॥ 18-38 ॥

yadagre chaanubandhe cha sukham mohanamaatmanah’ ।
nidraalasyapramaadottham tattaamasamudaahri’tam ॥ 18-39 ॥

na tadasti pri’thivyaam vaa divi deveshu vaa punah’ ।
sattvam prakri’tijairmuktam yadebhih’ syaattribhirgunaih’ ॥ 18-40 ॥

braahmanakshatriyavishaam shoodraanaam cha parantapa ।
karmaani pravibhaktaani svabhaavaprabhavairgunaih’ ॥ 18-41 ॥

shamo damastapah’ shaucham kshaantiraarjavameva cha ।
nyaanam vijnyaanamaastikyam brahmakarma svabhaavajam ॥ 18-42 ॥

shauryam tejo dhri’tirdaakshyam yuddhe chaapyapalaayanam ।
daanameeshvarabhaavashcha kshaatram karma svabhaavajam ॥ 18-43 ॥

kri’shigaurakshyavaanijyam vaishyakarma svabhaavajam ।
paricharyaatmakam karma shoodrasyaapi svabhaavajam ॥ 18-44 ॥

sve sve karmanyabhiratah’ samsiddhim labhate narah’ ।
svakarmaniratah’ siddhim yathaa vindati tachchhri’nu ॥ 18-45 ॥

yatah’ pravri’ttirbhootaanaam yena sarvamidam tatam ।
svakarmanaa tamabhyarchya siddhim vindati maanavah’ ॥ 18-46 ॥

shreyaansvadharmo vigunah’ paradharmaatsvanusht’hitaat ।
svabhaavaniyatam karma kurvannaapnoti kilbisham ॥ 18-47 ॥

sahajam karma kaunteya sadoshamapi na tyajet ।
sarvaarambhaa hi doshena dhoomenaagnirivaavri’taah’ ॥ 18-48 ॥

asaktabuddhih’ sarvatra jitaatmaa vigataspri’hah’ ।
naishkarmyasiddhim paramaam samnyaasenaadhigachchhati ॥ 18-49 ॥

siddhim praapto yathaa brahma tathaapnoti nibodha me ।
samaasenaiva kaunteya nisht’haa jnyaanasya yaa paraa ॥ 18-50 ॥

buddhyaa vishuddhayaa yukto dhri’tyaatmaanam niyamya cha ।
shabdaadeenvishayaamstyaktvaa raagadveshau vyudasya cha ॥ 18-51 ॥

viviktasevee laghvaashee yatavaakkaayamaanasah’ ।
dhyaanayogaparo nityam vairaagyam samupaashritah’ ॥ 18-52 ॥

ahankaaram balam darpam kaamam krodham parigraham ।
vimuchya nirmamah’ shaanto brahmabhooyaaya kalpate ॥ 18-53 ॥

brahmabhootah’ prasannaatmaa na shochati na kaankshati ।
samah’ sarveshu bhooteshu madbhaktim labhate paraam ॥ 18-54 ॥

bhaktyaa maamabhijaanaati yaavaanyashchaasmi tattvatah’ ।
tato maam tattvato jnyaatvaa vishate tadanantaram ॥ 18-55 ॥

sarvakarmaanyapi sadaa kurvaano madvyapaashrayah’ ।
matprasaadaadavaapnoti shaashvatam padamavyayam ॥ 18-56 ॥

chetasaa sarvakarmaani mayi samnyasya matparah’ ।
buddhiyogamupaashritya machchittah’ satatam bhava ॥ 18-57 ॥

machchittah’ sarvadurgaani matprasaadaattarishyasi ।
atha chettvamahankaaraanna shroshyasi vinankshyasi ॥ 18-58 ॥

yadahankaaramaashritya na yotsya iti manyase ।
mithyaisha vyavasaayaste prakri’tistvaam niyokshyati ॥ 18-59 ॥

svabhaavajena kaunteya nibaddhah’ svena karmanaa ।
kartum nechchhasi yanmohaatkarishyasyavasho’pi tat ॥ 18-60 ॥

eeshvarah’ sarvabhootaanaam hri’ddeshe’rjuna tisht’hati ।
bhraamayansarvabhootaani yantraarood’haani maayayaa ॥ 18-61 ॥

tameva sharanam gachchha sarvabhaavena bhaarata ।
tatprasaadaatparaam shaantim sthaanam praapsyasi shaashvatam ॥ 18-62 ॥

iti te jnyaanamaakhyaatam guhyaadguhyataram mayaa ।
vimri’shyaitadasheshena yathechchhasi tathaa kuru ॥ 18-63 ॥

sarvaguhyatamam bhooyah’ shri’nu me paramam vachah’ ।
isht’o’si me dri’d’hamiti tato vakshyaami te hitam ॥ 18-64 ॥

manmanaa bhava madbhakto madyaajee maam namaskuru ।
maamevaishyasi satyam te pratijaane priyo’si me ॥ 18-65 ॥

sarvadharmaanparityajya maamekam sharanam vraja ।
aham tvaa sarvapaapebhyo mokshayishyaami maa shuchah’ ॥ 18-66 ॥

idam te naatapaskaaya naabhaktaaya kadaachana ।
na chaashushrooshave vaachyam na cha maam yo’bhyasooyati ॥ 18-67 ॥

ya idam paramam guhyam madbhakteshvabhidhaasyati ।
bhaktim mayi paraam kri’tvaa maamevaishyatyasamshayah’ ॥ 18-68 ॥

na cha tasmaanmanushyeshu kashchinme priyakri’ttamah’ ।
bhavitaa na cha me tasmaadanyah’ priyataro bhuvi ॥ 18-69 ॥

adhyeshyate cha ya imam dharmyam samvaadamaavayoh’ ।
nyaanayajnyena tenaahamisht’ah’ syaamiti me matih’ ॥ 18-70 ॥

shraddhaavaananasooyashcha shri’nuyaadapi yo narah’ ।
so’pi muktah’ shubhaam’llokaanpraapnuyaatpunyakarmanaam ॥ 18-71 ॥

kachchidetachchhrutam paartha tvayaikaagrena chetasaa ।
kachchidajnyaanasammohah’ pranasht’aste dhananjaya ॥ 18-72 ॥

arjuna uvaacha ।

nasht’o mohah’ smri’tirlabdhaa tvatprasaadaanmayaachyuta ।
sthito’smi gatasandehah’ karishye vachanam tava ॥ 18-73 ॥

sanjaya uvaacha ।

ityaham vaasudevasya paarthasya cha mahaatmanah’ ।
samvaadamimamashraushamadbhutam romaharshanam ॥ 18-74 ॥

vyaasaprasaadaachchhrutavaanetadguhyamaham param ।
yogam yogeshvaraatkri’shnaatsaakshaatkathayatah’ svayam ॥ 18-75 ॥

raajansamsmri’tya samsmri’tya samvaadamimamadbhutam ।
keshavaarjunayoh’ punyam hri’shyaami cha muhurmuhuh’ ॥ 18-76 ॥

tachcha samsmri’tya samsmri’tya roopamatyadbhutam hareh’ ।
vismayo me mahaan raajanhri’shyaami cha punah’ punah’ ॥ 18-77 ॥

yatra yogeshvarah’ kri’shno yatra paartho dhanurdharah’ ।
tatra shreervijayo bhootirdhruvaa neetirmatirmama ॥ 18-78 ॥

om tatsaditi shreemadbhagavadgeetaasoopanishatsu
brahmavidyaayaam yogashaastre shreekri’shnaarjunasamvaade
mokshasamnyaasayogo naama asht’aadasho’dhyaayah’ ॥ 18 ॥

om
shaantaakaaram bhujagashayanam padmanaabham suresham ।
vishvaadhaaram gaganasadri’sham meghavarnam shubhaangam ।
lakshmeekaantam kamalanayanam yogibhirdhyaanagamyam ।
vande vishnum bhavabhayaharam sarvalokaikanaatham ॥

Cynthia-G-Toups

Hello Cynthia G. Toups! It's a pleasure to make your acquaintance. I'm the creator behind lyricstothesong.com, where we specialize in delving into the depths of song lyrics, uncovering their meanings, and celebrating the whimsy of nursery rhymes

Leave a Comment